________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२२०
Acharya Shri Kailassagarsuri Gyanmandir
यत्मतत्त्वविवेके सटीके
तर्हि वास्तव्यामसम्पत्तौ किं काल्पनिक्या तयेति समानं विरोधाविरोधौ विशेष इति चेत् कुत एषः उभयोरे कच वस्त्ववस्तुत्वादन्यचावस्तुत्वादिति चेत् तत् किं काल्पनिकोऽपि धूमो वस्तुभूतो येन कूर्मरोखलेन सह विरोधः स्यात् क्वचिदस्तुभूत एवेति निर्धूमत्वमपि afest भूतमिति तेनापि विरोध एव । तस्माद् यथा काल्पनिक विपत्तिर्न दोषाय तथा काल्पनिको सम्पत्तिरपि न गुणायेति व्यतिरेकभङ्गः ॥
शङ्क० टौ० । परिहरति । प्रत्नपितमेतदिति । प्रलापोऽनर्थकं वच: तथा च त्वदभिधान मर्थशून्य मित्यर्थः । तदेव दर्शयति । न हौति । चणिकत्वसत्त्वयोरलोके व्यतिरेकसिद्धिः काल्पनिको तव मम्पत् । सङ्केतोरप्यमद्वेतुत्वापत्तिर्विपत् । विपदमेव दर्शयति । तथा चेति । ननु वस्तुनो विपचाद्धूमस्य वस्तुनो व्यावृत्तिरस्येवेति धूमो वहिं कथं न गमयेदित्याह । वास्तव्यामिति । मत्त्वचणिकत्वयोरपि त्वदुपदर्शिता व्यतिरेकमम्पत्तिरवास्तयेत्याह । तति । ननु कूर्मरॊम्नि वस्तुसतो धूमस्य वृत्तौ विरोधः चणित्वस्य क्रमयोगपश्चविरहस्य चासत एवासति कूर्मरोम्नि वृत्तावविरोध इत्याह । विरोधेति । उभयोरिति । धूमकूर्मरोम्णोरेकत्र धूमानुमानस्यले वस्ववस्तुत्वादन्यच त्वदुपदर्शिते व्यतिरेकेऽवस्तुत्वादिति विरोधाविरोधादित्यर्थः । तत्किमिति । श्रवस्तुभूतस्यैव धूमस्यावस्तुनि निरझिके गतत्वेन व्यभिचारस्य मयोकत्वात् क विरोध दूत्यर्थः । कचिदिति ।
For Private and Personal Use Only