________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लाभङ्गवादः ।
२२१
हेतुत्वेनोपात्तो धमो वस्तुभूत एव(१) म च नावस्तुनौति न व्यभिचार इत्यर्थः । तहि निर्धमत्वमपि कूर्मरोम्नि कथं वर्ततां हृदादौ तस्य वस्तुत्वात् तथा च निरग्निकेऽसौके न धमवत्त्वं नापि निर्धूमत्वमिति महाविरोध रस्याह। निर्धमखमपौति। यतिरेकभङ्ग इति। व्यतिरेकबाप्तिग्रहमङ्ग इत्यर्थः। तथा च बन्मते नान्वयव्यतिरेकग्रहोपि मत्त्वचलिकत्वयोरिति भावः ॥
भगौ० टौ। यथा काल्पनिको रूपसम्पत्तिममिका तथा तादृश्येव लिङ्गरूपविपत्तिरगमिका स्थादित्याह। नहौति। रूपबिपक्तिमेवाह। तथा चेति। तया काल्पनिकरूपमम्पत्त्ये त्यर्थः। ममु कल्पनापि न विरुद्धं विषयौकरोति धमस्य हि वस्तुनः कूर्मरोबालीकेन विरोधोऽक्षणिकत्वकूर्मरोन्नश्चोभयोरप्पलीकलान्त्र विरोध दति नियामकं स्यादित्याह। विरोधेति । उभयोरिति । निरनिकमषि कूर्मरोम सधूममिति शङ्किते उभयोधूमकूर्मरोनोरेकच धमेनाग्रनुमाने धमस्य वस्तुत्वं कूर्मरोबश्वावस्तुत्वमिति वस्तुनो धूमस्यावस्तुना कूर्मरोम्ना सम्बन्धी विरुद्धः। अन्यत्राणिकमर्थक्रियारहितमित्यत्र व्यतिरेके शशविषाणार्थक्रिवारहित्वबोई बोरषवसालान्त्र विरोध इत्यर्थः । तत् किमिति । वएनो धमादवमधूमोऽन्य हवेति न तस्यालोकत्वेन मम्बन्धो विरुद्ध इत्वर्षः। निर्धमत्वमपौति। निधूमत्वस्य जलहदादौ वसुनो यचा काल्पनिकेन तेन विरोधस्तथा धूम
(१) वस्तुसत एव- पा. २ धु० ।
For Private and Personal Use Only