SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ६३ www.kobatirth.org आत्मतत्त्वविवेके सटीके Acharya Shri Kailassagarsuri Gyanmandir सर्विकल्पकविषये । तस्यापीति । (१) निर्विकल्पकस्या पौत्यर्थः । निश्चयमाचप्रमाणकत्वात्तस्येति भावः ॥ विकल्पमात्रमिति । माचपदेनार्थमत्त्वं । । तत्र भगौ० टी० । निवारयति । स्पष्टेति । साचात्कारित्वेन तदनुभवात्तस्य निर्विकल्पकतया मानत्वादित्यर्थः | चौपाधिकमिति । विकल्पे निर्विकल्पकधर्मः माचात्त्वमनुभूयत इत्यर्थः । किमवयविविषयकस्यैव तथात्वमुपाधिरन्यविषयक वा । श्रद्येऽनुभवविषयतयाऽवयवी प्रामाणिक एवेत्याह । तथाविधेति । श्रन्ये नौलादिविकल्पेय्वपि न समाश्वास इत्याह । श्रन्यथेति । ग्रहणं निर्विकल्पकम् । तस्यापीति । निर्विकल्पस्यापीत्यर्थः । तमामाथ्योपपादकस विकल्पकस्योपवादिति भावः ॥ रघु० टौ ० • । विकल्पेति । तत् एकः स्थूल इति ज्ञानं नानुभवोऽपि तु विकल्पः स च न प्रमाणमित्यर्थः । मात्रशब्देन विषयसत्त्वं व्यावर्त्तयतीति तु कश्चित् । स्पष्टत्वं माचात्त्वम् । श्रपाधिकमनुभवौपाधिकम् । अस्य स्थूलैकविकल्पस्य समानाकारोऽनुभव उपाधिनिक वा । श्रद्ये तथाभूतेति । तथाभूतं समानाकारमनुभव निर्विकल्पकम्, तदभ्युपगमे तु तत एव स्थूलैकसिद्धिरिति भावः । द्वितीये श्रन्यथेति । ग्रहणं निर्विकल्पकम् । निश्चयो (१) सविकल्पेति २ पु० पा० । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy