________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटौके
भगौ० टी० । एवमेवेति । संयोगवैधय॑ण तेषामेव निराकरणमित्यर्थः । नियमवता व्याप्रिमतेत्यर्थः । निषेध्येति । तथा चोपजीव्यविरोधान्न निराकरणमित्यर्थः । दृत एवेति । स्वाभावमादेश्य विरोधसिद्धौ काल्पनिकत्वमिद्धिम्त सिद्धौ च विरोधमिद्धिरित्यन्योन्याश्रय इत्यर्थः ॥
- रघु० टौ । शून्यतैवास्त्वित्याशय निराकरोति। न चैवमिति। नियमेति । नियमतस्तद्रपावच्छिन्नव्यावृत्तेन (१)हि धर्मण तादृष्यं निराक्रियते । न च कम्यचिद्धर्मम्य सत्यमात्रावृत्तित्वं कस्यापि प्रमाणस्य विषयो येन मत्यत्वं कापि निराक्रियेत, प्रत्यतामत्यवैधर्म्यण मत्यनियतेन धर्मणार्थक्रियाकारित्वादिना मत्यत्वस्यैव मिद्धेरित्यर्थः । निराकृतत्वात् अमत्ख्यातिनिरासेन । निषेधक च प्रमाणं यदि निषेध्यविशेषनियन्त्रितं निषेधमवगाहेत तत एव तर्हि मिडो निषेध्यः, नो चेत्तविषेध एव कुत इत्यनमनमर्तव्यम् । ननु शशाङ्गवद्योग्यान पलम्भबाधितत्वात्संयोगम्य काल्पनिकत्वं न तु वामाबादत पाह। मोति । दून व काल्पनिकत्वादेव । तसिद्धौ योग्यानुपलम्भमिद्धो । इतरेतराश्रयत्वं काल्पनिकत्वस्य योग्यानुपलम्भमाध्यत्वात् ॥
शब्दप्रत्यभिज्ञानवत् संयोगप्रतौतेरन्यथोपपत्तिमात्रेण बाधकप्रत्तिरिति चेन्न । अनुभवस्य तदनु
(१) वैधhण इति र पु० पा० ।
For Private and Personal Use Only