________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
६.३
विषाणदौ कल्पितेन निषेध्येन निषेधमिद्धिरिति
चेन्न । निराकृतत्वात्, मंयोगस्य वाङ्मात्रेण काल्पनिकत्वमिद्धावतिप्रमणाच, शशशृङ्गन्यायस्य च योग्यानुपलम्भाभावेनामिद्धेः, इत एव बाधकात् तसिडावितरेतराश्रयत्वम्।
शङ्क० टी० । न चैवमेवेति । अस्तु मर्वपदार्थनिराकरणं नेदमनिष्टमित्यर्थः । तथा च ममाभिमता शून्यतेव सिहोदिति भावः । नियमवता हौति । माधाममानाधिकरणेन वैधणेत्यर्थः । प्रकृते तु संयोगम्य मत्त्वगुणात्वाभिधेयत्वप्रमेयत्वादिक मत्यमाधर्म्यमप्यतौति भावः । असत्य वैधयोति । मत्त्वप्रमेयत्वादिने कार्थः । दोषान्तरमाह । निषेध्येति । तथा च मयोगनिषेधमहिम्नेव मंयोगमिद्धिरित्यर्थः । श्रमख्यातिरूपैत्र तर्हि प्रतीतिरबापौत्याशते । शति। निराकृतत्वादिति । क्षणिकतावाटे व्यतिरेकिभङ्गावमरे । संयोगम्टेति । शब्दादिस्खलक्षणार्थक्रियाकारिणः मयोगस्य कान्यनिकत्वे नौलाद्यपि काल्पनिक म्यादित्यर्थः । ननु यथा शो स्टङ्गाभावो योग्यानपलम्भेन मिद्धस्तथा मयोगाभावोपि सेत्स्यतौत्यत आह । शाश्टङ्गेति । संयोगम्य योग्यायोग्यमाधारणतया परमावादी मयोगानुपलमपि योग्यताविशेषणं नाम्ति, घठपटाढिमयोगे त्वनुपलम्भ एव नास्तौत्यर्थः । दन एवेति । पदार्थान्तरवैधात् मयोगाभावमिद्धावनपलम्भोपि मिड एव यदि. तदाऽन्योन्याश्रयः, मंयोगाभावे मिड्ढे योग्यानुपलम्भमिद्धिस्तत्सिद्धौ च संयोगाभावमिद्धिरित्यर्थः ॥
For Private and Personal Use Only