________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६०२
पात्मतत्त्वविवेके सटी के
भेदमुपादायाविरोध उपपादित इत्याह । परमाण्विति । स्तरमिति । यो जानभिन्न परमाणं न ममर्थयते तं प्रतीत्यर्थः । तथैव प्रकारभेदेनैवेत्यर्थः । तथापौति । प्रकारभेदेनापि चेद्विरोधम्तदा देशकालभेदेपि विरोध: म्यादेवेति मंयोगतदभावयोरप्यमिद्धौ क्व तदन्तर्भावेनापि व्याप्तिरित्यर्थः ॥
रघु. टौ । रकारकत्व विरोधो रागिद्र व्यार्धरले (१) पटादौ । रकत्वं तत्र नास्त्येव एकदेशे तत्प्रतौतिस्तु भ्रान्तेत्याह । भ्रान्तत्वादिति । तन्मूलेति । प्रादेशिकभ्रममूलेत्यर्थः । प्रागेव क्षणिकपरमाणोरप्यम्य विरोधस्य दुर्वारवादित्यादिना परिहतत्वात् । इतरं विज्ञानवादिनम् । तथैव प्रकारभेदेनैव । व्याप्तेः मयोगतदभावयोरममानाधिकरण्यनियमस्य अमिद्धिः। कुत इत्यत आह । मंयोगेति । भिद्धौ वा प्रकारभेदेनाविरुद्धस्य स्वाभावमामानाधिकरण्यस्यापरित्यागादेक वैवावच्छेदभेदेन मयोगतदभावग्राहिणा प्रत्यक्षणाविरोधम्य स्वहस्तितत्वादिति भावः । तधर्येण हि तत्तादात्म्यं निराक्रियते न तु स्वरूपमेव, मर्वशून्यताप्रमङ्गादित्याशयेनाह । तद्वैधयेणे ति ॥
न चैवमेव न्याय्यम्, नियमवता हि सत्य वैधणेतरनिराक्रियते, असत्यवैधर्येण सत्यत्वस्यैव निर्वाहात, निषेध्यप्रतौतिनान्तरोयकत्वाच निषेधमिद्धेः। शश
(१) धलिते इति २ पु० पा० ।
For Private and Personal Use Only