________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वाद्यार्थभवादः
तथा च पटम्यारकत्वमेवेति न विरोध दति भावः । तर्हि महार जनमयोगामयोगाववेकन विरुद्धाववय विभेद का वित्या ह । तन्मलेति । परमाणवादिनं प्रति क्षणभङ्ग निराकर णावमरे प्रकारभेटमादाय विरोधस्य परिहतत्वादित्याह । परमाण्विति । दूतरं प्रतीति । जानभिन्नपरमाण्वनङ्गोकतारं प्रतीत्यर्थः । मेवेति । प्रकारभेदेनाविरोधोपपादक युरिहापि तुल्यत्वात् । अन्यथा रकारकप्रकारकैक ज्ञाने पि विरोधापत्तरिति भावः । यदि पटो महार जनमयोगतदभाववान म्यात् भिद्ये तेति व्याप्तिरेवामिद्धेत्यर्थः । कुत इत्यत आह । मयोगेति । मयोगतदभावसिद्धौ प्रकारभेटेनाविरोधो मुलम्, तेनापि च विरोधे तावेव न स्यातामित्यर्थः । मिट्टो वति । यदि मयोगतदभावयोः सिद्धिस्तदा प्रकारभेदेनाविरुद्धो यः स्वाभावस्तत्मादण्यमादायैवेत्यर्थः ॥
भगो टो० । नन महारजनरकाध: पटो यदि रकम्तदावयवान्तरग्रहेपि रकपट इति धौः स्याद य न, रक्तभागेपि रकधौर्न म्यादिति रकारकत्वे वाच्ये, तथा च विरुद्धधर्माध्याम इत्याह । रक्तति । रतः पट इत्यनुभवम्य महारजनलोहित्यं विषयो न तु पट लौहित्यरूपममवायः, तथा च भ्रम एवेत्याह । भ्रान्तत्वादिति । तथापि तशमबौज महारजनमयोगो यदि व्याप्यत्तिस्तदा भागान्तरेपि तत्र राधमः म्यादथाव्याप्यत्तिस्तदा संयुक्रत्वासंयुक्रत्वविरोध इत्याह । तन्मलेति । चणिकपरमाणोरण्यस्य विरोधस्य दुर्वारत्वादित्यादिना क्षणभङ्गनिराम एव प्रकार
76
For Private and Personal Use Only