SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ६०० www.kobatirth.org प्रात्मतत्त्वविवेके सटीक Acharya Shri Kailassagarsuri Gyanmandir रघु० टौ । युतभिद्धिरमम्बद्ध यो विद्यमानत्वम् । स्वयमिति । निरन्तरोत्पन्ननिश्चलपर माजुद्द य मम्बद्ध योश्चलाचलयोः क्षणिक - निरन्तर परमाएखो र सम्बद्ध विद्यमानत्वाभावात् । पररौत्या परम्या-पाद्यतामित्यत श्राह । न चैवमिति । तादृगव्याप्तौ न कम्याप्यभ्युपगम दूत्यर्थः । स्थेर्ये व्यभिचारादर्शनात्सहचार निदर्शनाच्च तथा व्याप्तिनिश्वयः स्यात् इत्याशङ्कते । वस्त्रविति । व्यभिचारदर्शनमाह । तव्विति । तन्तुवस्त्रादौ सत्यपि चलाचलवे विपर्ययस्यासम्बद्धयोर विद्यमानत्वस्य दर्शनादिति । इदं व्यभिचारदर्शनम् । तत् महचारदर्शनम् । विपक्षे बाधकाभावान्न महचारदर्शनमात्राह्याप्तिनिखय इत्याशयेनाह । युतेति ॥ रक्तारक्तविरोध इति चेन्न । भ्रान्तत्वात् । तन्मूलरागद्रव्यसंयोगासंयोगविरोधोऽस्त्विति चेन्न । परमाणवादिनं प्रति प्रागेव परिहृतत्वात् । इतरं प्रति का वार्त्तेति चेत्, सैव तावत् तथैवाविरोधात् । प्रकारभेदेनापि विरोधाभ्युपगमे व्याप्तेरसिद्धेः संयोगतदभावयोरेवासिद्धेः । सिद्धौ वा प्रकारभेदाविरुद्धस्वाभावसादेश्यापरित्यागात् । न चैवं पदार्थान्तरवैधर्म्येण संयोग एव निराकर्त्तव्यः, तद्वैधर्म्येण तेषामेव निराकरणप्रसङ्गात् । Q | रक्तारतविरोध इति । श्रवयविनि बाधक गङ्क० टौ निशेषः । भ्रान्तत्वादिति । रक्तः पट इति प्रतीतेरिति शेषः । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy