________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बाह्यार्थभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
५६६
दकयोरसम्बद्ध विद्यमानत्वदर्शन मित्यर्थः । श्रबाधादिति । वस्त्रात् स्खलितमपि जलं वस्त्रसम्बद्धमेवेति कस्यापि नात्र बाधावतार इति तत्सत्यमित्यर्थः । इहेति । चलाचलयोस्तन्तपटयोः सम्बद्धयोः मत्त्वेपि न बाधक मस्तीत्यर्थः । चलाचलत्वमसम्बद्ध विद्यमानत्वव्याप्यमित्युक्तमित्याह । चलाचलवमिति । चलाचलयोरपि पटयोर्दर्शनेन चलाचलत्वमयुतमिद्धत्वव्याप्यं किं न स्याद्दर्शनस्योभयत्र तुल्यत्वादित्याह । युतमिद्धाविति । तथा च मयोगिनोचलाचलत्वं युतमिद्धत्वव्याप्यं न त्वसंयोगिनोरपि पाणिशरीरयोरिति भावः ।
For Private and Personal Use Only
तन्त
6
भगौ० टौ॰ । नन्वेवमवयवावयविनौ युतमिद्धौ स्याताम्, यस्मिंश्वलेपि यदचनं तत्तेन युतमिद्धमिति व्याप्तर्वस्त्रोदकादौ ग्रहादित्याह । अस्त्विति । श्रसम्बद्धयो विद्यमानता युतसिद्धिः, क्षणिकयोस्तथोत्पन्नयोर स्त्येक विलेप्यचलत्वं न च तयोरमम्बद्धयोः सत्त्वं चणिकत्वादित्याह । स्वयमिति । ननु परमिद्धेन परस्यापादनं स्यादित्यत श्राह । न चैति । श्रपादकमात्रेण परसिद्धेन तर्कः प्रवर्त्तते व्याप्तिश्च स्वसिद्वेव तन्मूलमित्यर्थः । न चैवमिति । श्रवयविन्येव परम्य तथात्वामिद्धेरित्यर्थः । एवमिति । श्रसम्बद्धयोविद्यमानत्वमित्यर्थः । विपर्ययस्य श्रसम्बद्ध योर विद्यमानत्वस्येत्यर्थः । वस्त्रोदकदृष्टान्तेनाव
युद्धाति । चलाचलतया यथ। यवावयविनोर्युतसिद्धिरापाद्या, तथा च तत एवावयविदृष्टान्तेन
वस्त्रोदकयोरयुत सिद्धिरेव किं नापाद्यत इत्यर्थः ॥