________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अात्मतत्त्वविवेके सटीके
म. टौ. । तस्मादिति । नौसाधुपमवभयादित्यर्थः । प्रथममध्यमेति । पूर्वदूषितत्वादित्यर्थः । चरममिति । प्रत्यक्षतदाभाभपक्षमित्यर्थः । प्रत्यक्षाभासमूलतायामपि सवस्तुकतामाह । तति । पामिति विकल्पस्य निर्विकल्पकजन्यत्वे नौलादिविकल्पवत् मवस्तुकता, प्रत्यक्षाभाममूलत्वे तु परम्परया मूलभूतं प्रत्यक्षमभ्यपेयं प्रमापूर्वकत्वादारोपस्येत्यर्थः ॥
भगौ• टौ । प्रत्यक्षाभासमूलकत्वे सवस्नुकत्वमुपपादयितुमाह । तत्रेति । अहमिति । विकल्यो यदि वस्तुविषयाव्यवहितपूर्ववर्तिनिर्विकल्पकसम्बद्धो पदि वा प्रत्यक्षाभामजन्य - स्तथापि परम्परया पारोप्यरजतादिनिर्विकल्पकपूर्वकत्वेनोभयथापि सवस्तुकत्वमस्त्येवेत्यर्थः ॥
रघु० टौ. । प्रत्यक्ष निर्विकल्पकम् । साक्षात् निर्विकल्पकातिरिक्रव्यवधानमन्तरेण । प्रत्यक्षाभासमूलकत्वेपि भवस्तुकत्वं व्यवस्थापयति । तदाभास इति । पारम्पर्याद्वस्तुविषयकनिर्विकल्पकपृष्ठभाविम विकल्पकप्रभववासनाप्रभवस्मृतिजन्यत्वात् ॥
न च बाह्यप्रत्यक्षनिहत्तावेव विकल्पस्यापि तथात्वप्रमङ्गात्। तत्र स्वसम्वेदनं मुलमिहापि मानसप्रत्यक्षमिति न कश्चिविशेषः।
For Private and Personal Use Only