________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
७४५
रघ• टौ० । प्रत्यक्षमेवेति । तत्रात्मा न तावत्प्रत्यक्षतो ग्राह्यत इति भाष्यं पुनरापाततो विप्रतिपन्न प्रति अहमिति प्रत्यक्षं शरीरादिभिन्न श्रात्मनि प्रमाणयितुं न शक्यत इत्येतत्परम् । श्रवस्तुको वस्त्वननुरोधी व्यावृत्तिविषयकः। तादृशो हि विकल्पः शब्दाम्बिङ्गात्मादेरनादेर्वा वामनातः, न चायं तथेत्याह । अशाब्दत्वादित्यादिना । मत्यपि च गाब्दलादौ नावस्तुकत्वमबाधादित्याह। अप्रतिक्षेपादिति । विनापि बाधकमवस्तुकत्वे नौलादिविकल्पानामपि तथात्वप्रमङ्ग इति भावः । अननुभूत दति स्वमते, अज्ञात इति परमते । अयं अहमिति विकल्पः । वासनाविकन्यमन्तानयोरनादित्वान्न बोजाङ्कुरवत् कार्यकारणभावामम्भव इति भावः । मन्दिग्धवस्तुकत्वं निरस्यति । दुहेति । यद्यान्तरेऽहमिति विकल्ये रस्त्वननुरोधिवामनासमुत्थत्वसम्भावनया मवस्तु कत्व सन्देहस्तदा बाह्यम्वपि नयनादिसमुत्थेषु विकल्पेषु तयैव तत्सन्देहारकाचद पि विकल्ये भवस्तु कवनिर्णयो न स्यादित्यर्थः ॥
तस्मादासनामाववादं विहायागन्तुकमपि किञ्चित् कारणं वाच्यम्, तचाप्तानाप्तशब्दौ वा लिङ्गतदाभासौ वा प्रत्यक्षतदाभासौ वेति । तत्र यथा प्रथममध्यमप्रकाराभावानौलविकल्पश्चरम कल्पमालम्बते तथाऽहमिति विकल्पोपि। तवायं प्रत्यक्षपृष्ठभावित्वे साक्षादेव सवस्तुकः, तदाभासे तु मूलेऽस्य पारम्पर्यात् सवस्तुतेति।
44
For Private and Personal Use Only