SearchBrowseAboutContactDonate
Page Preview
Page 761
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ७४४ www.kobatirth.org आत्मतत्त्वविवेके सटीके Acharya Shri Kailassagarsuri Gyanmandir इति । यद्यपि लैङ्गिकमप्यमत्ख्यातिरूपमेव तन्मते. तथापि हेत्वन्तरमप्याह । अननुमंहितेति । नन्वाधुनिक वासनामूलानुभवमपेचते नत्वनादिरपौत्याशङ्क्य निराकरोति । अनादौति । तर्हि नौलाद्यपि पारमार्थिकं न म्यादनादिवामनावशादेव तेषामपि स्फुरणमम्भवादित्याह । नौलादीति । तदेव स्फुटयति । इहेति । श्रात्मनौत्यर्थः ॥ भगौ० ० | श्रात्मनि बाधकोद्धारेपि साधकं विना मन्देहः स्यादित्यात्मतत्त्वस्याविवेकस्तद वम्य एवेत्याह । श्रथेति । यद्यप्यात्मनि दानुमाने अपि माने स्तस्तथापि तयोः प्रत्यचोपजीवकत्वात् प्रत्यक्षमेव मानमाह । प्रत्यक्षमिति । * च तदसिद्धमित्याह । श्रहमितीति । नन्वमन्नप्ययं विकल्पः शविषाणविकल्पवद वस्तुकस्तथात्वेन सन्दिग्धो वेति न मानमित्याशङ्कां निराकरोति। न चेति । बौद्धूनये शब्दादिविकल्पा व्यावृत्तिमात्रविषयतयाऽलौकविषया यथाऽयं तथेत्यर्थः । श्रप्रतिक्षेपादबाधादित्यर्थः । ननु शाब्दत्वलैङ्गिकत्वाभावेऽप्यनादिवासनाजन्यतया विषाणविकल्पव(तया) दमत्ख्यातिरूपः स्यादित्यागडून निराकरोति । अनादीति । श्रयमहमिति विकल्प: यदि बाधकाभावेऽपि तथा तदा नौलादिविकल्पानामपि वासनामात्रजन्यत्वसम्भावनयापि सवस्तुकत्वे का प्रत्याशेत्यर्थः ॥ For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy