________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः।
७५
नरस्य, अथवा प्रालयम्योपादानमेव नोपादेयम् । श्राद्ये परस्परमिति। अनुमंधानस्य प्रतिसंधानस्य । बन्धः सम्बन्धः । तथात्वे उपादानोपादेयभावानापन्योरपि प्रतिमधाने । द्वितीये। उभयोरिति। अगेकाप्रयमिति। न चाने कोपादायक तत् न पुनरनेका श्रयं भित्रकालयोरुपादानोपादेययोराश्रयायिभावायोगादिति वाच्यम् । अवयविलोपौदृपामय स्वीकारापत्तेः । अत एव स्वमान्ता निकोपादानत्वमपि निरस्तम् । श्रालयविज्ञानोपादेयस्य प्रवृत्तिविज्ञानस्य प्रवृत्तिविज्ञानोपादेयत्वे एकस्यानेकोपादेयत्वप्रमङ्गात् । सुषुप्तिषु प्रतिविज्ञानसन्तानानामुच्छेदादन्तिमानां तथात्वा योगाच्च। हतौयमाशङ्कते । न चेति। अथोपादानमेव निमित्तमिति न नियमोऽत एवापवर्ग चरमं प्रवृत्तिविज्ञानं न किंचिदप्युपादत्त दति चेदत्राह । अन्यथेति । अविशेषात् । नियामकाभावात् । नहि प्रवृत्तिविज्ञानमेव निमित्तमात्र न पादानजातीय मित्यत्र किञ्चिनियामकमस्ति । तथाच यथा प्रवृत्तिविज्ञानस्यानुपादायैव किञ्चिनिमित्तौभ्य विनाशः तथोपादानजातीयस्यापि कस्यचिनिमित्ततामात्रमुपगम्य प्राप्य निवृत्तिविनाश: स्यात् । मात्रशब्देन उपादानत्वं व्यवच्छिनत्ति । तथा च मन्तानान्तरवर्तिनोप्रकृतेः प्रान्तानिकान्तरमविकारं प्रत्यनुपादानत्वात्रिरुपादानस्य च कार्योत्पादस्यासम्भवात् मन्तान उच्छिद्यत । एवं मन्तानान्तरमपौति सर्वसन्तानोच्छेदः । चरमेति । सर्वमन्तानोच्छेदादपादानमन्तरेण कार्यानुत्पादानिमित्तत्वस्थासम्भवादर्थक्रियाविरहिणोउन्न्यस्यासत्त्वे उपान्यादौनामप्यसत्त्वे व कार्यकारणभावः कस्य वा
99
For Private and Personal Use Only