________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
के वाद
८
Acharya Shri Kailassagarsuri Gyanmandir
अप्रामाणिकयेति । सुदृढ वममङ्गतिमंदत्व निरूढत्वमिदमित्य मेवेति ग्टहानमामाण्यत्वम् । कथञ्चिदिति । संवृतिमिद्धत्वेनेत्यर्थ: । श्रप्रामाणिकचंदिति । संवृतिरप्रमेत्र चेत तदा तन्मन्तोऽपि व्यवहारः कयं व्यवतिष्ठताम् । प्रमादेन मंवृतिस्तदा तन्मूल प्रमाणमेवान्यताम् । तच नाप्नोति भावः । ननु जन्पवितण्डयोः परस्परजवार्थमत्रमाणेनापि व्यवहियत एव तत्कथं व्याघात दूत्यत श्राह । वाट इति । वाद एवं त्वया महायमुपक्रान्तः स्थिर वा विशे चणिकं वेति तत्त्वनिषिया तत्र कथम् श्रप्रमाणन व्यवहरियमत्यर्थः या वादकथायां खवचनविरोधो न निग्रहस्थानं नाप्यप्रतिमा किंतु न्यूनाधिकापमिद्धान्त हेलाभामपञ्चकानामेव तत्रोद्भावनायत्वादित्यर्थः 0
भगो टौ
८
| सुदृढत्वमबाधितविषयत्वम् । निरूढव्यवहारः स्वरूपानपहारः । कथञ्चिदिति । मात्रतत्वेनेत्यर्थः । श्रप्रामाणिकश्रुति । मांवृतेर प्रमाणतायां नावश्यस्वीकरणीयत्व प्रमाणले चम एव व्याघात इत्यर्थः । वादकथा स्ववचनविरोधाङ्गीकारेऽपि प्रवर्तत एवेत्याह: वांदेति ॥
२७५
1
रघु०टो | सुदृढनिरूढत्वमिदमित्य सेवेति प्रमाविषयत्वं afra स्वरूप व विषयतो वा जडगववशादिवदभ्युप गम्यत एव गगविषाणं नाम्तोत्यादिप्रत्यचमिद्धाः शब्दाः द्वितीये त्वाह । श्रप्रामाणिक इति प्रमाणाविषयार्थक दूत्यर्थः । कथञ्चिदिति मंत्रनिमित्वादित्यर्थः । न कथञ्चिदिति । श्रप्रामाणिक म्य
For Private and Personal Use Only