________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवेक मटोंक
मतिमहस्रणापि वास्तवीकरणायोगादित्यर्थः । तदेव प्रमाणमेव । बाद इति । स्ववचनविरोधेऽप्यमिद्धेन हेतुना निर्णयाजननान वक्ष्यमणा जन्यादिरोतिरिहापि न निवार्यत इति तात्पर्यम् ।
जल्पवितण्डयोस्तु पक्षादिषु प्रमाण प्रश्नमात्रप्रहत्तस्य न स्ववचनविरोधः तत्र प्रमाणेनोत्तरमनिष्टमशक्यं च अप्रमाणेनैव तूत्तरे म्ववचनेनैव भङ्गः मदक्तेषु पक्षादिषु प्रमाणं नास्तौति स्वयमेव स्वीकारात् । अनुत्तरे त्वप्रतिभवेति। __शङ्क० टौ । नन न त्वया ममं तत्त्वनिर्णयार्थमहं प्रवृत्तः किन्त विजयार्थमेव तत्र च स्ववचनविरोधेनाप्रतिभया वा निम्ट होत ण्वामौत्यत आह । जन्येति । अनिष्टमिति । शशविषापादेरपि प्रामाणिकत्व प्रमादित्यर्थः । तेन स्ववचनबिगेधमङ्गोकृत्यापि प्रमाणमवश्यं प्रष्टयोसि तत्र चोत्तरानुत्तरयोस्त्वमेव निग्राह्य इत्यर्थः । एतदेवाह ! मदग्विति ।
भगौ• टो० नापि जन्पवितण्डयो: चणिकत्वमिद्धिरित्याह। जल्येति । जल्पे विपक्षखलौकारमात्रमुद्देश्यं वादे तु तत्वनिर्णय उद्देश्य इति स्ववचन विरोधाङ्गीकारः। अनिष्टमिति । अचणिकस्यापि धर्मिणः प्रामाणिकत्वापत्तेः। अशक्यनिति । क्रमयोगपथविरहस्यालोके प्रमाणेन ग्रहणमभक्यमित्यर्थः ।
For Private and Personal Use Only