________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्षणभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
रघु० टी० । जल्पति । शटङ्गादिशब्दा हि पदविषया नार्थभेदबोधका श्रमामयिकत्वात् वाकयविषया तु तथात्वे शृङ्गादौ शशादिसंमगें बोधयेरन् तथा च नित्यः शब्द इत्यत्र शब्दे नित्यत्व व टङ्गादौ शादिसंबर्गे प्रमाणप्रश्नो न व्याहन्यत इति भावः । अनिष्टम् । प्रकृतपक्षादः प्रामाणिकत्वानभ्युपगमात् । शक्यम् । शृङ्गादौ मंसर्गसाधकप्रमाणाभावात् ॥
39
199
यदि च व्यवहारस्खोकारे विरोधपरिहारः स्यात् असौ स्वोक्रियेत पि न त्वेवं न खलु सकलव्यवहाराभाजनं च तन्निषेधव्यवहार भाजनं चेति वचनं परस्परमविरोधि |
शङ्क० टौ० । नन्वलौके स्ववचनविरोधभबेन मूकत्वमङ्ग कृत्याप्रतिभा स्वीकृता । व्यवहार एवं कथं तत्र नाङ्गीकत इत्यत श्राह । यदि चेति । मकल विधिनिषेधव्यवहाराभाजने ऽलौकव्यवहारस्वकारेऽपि विरोधच ताइवस्थ्यादित्यर्थः । एतदेवाह । न खल्वति ॥
भगौ० टौ० । स्ववचनविरोधेनालौके
व्यवहारोऽभ्युपेत दत्यपि नास्ति तत्र निषेधव्यवहारखौकारेऽपि विरोधादित्याह । यदि वेति । न खमिति । मलयव दाराभाजने निषेधव्यवहार - भाजनत्वस्य व्याहतलादित्यर्थः ॥
For Private and Personal Use Only