SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org बाह्यार्थभङ्गवादः । ० Acharya Shri Kailassagarsuri Gyanmandir वा तयतिरेक श्वासत्त्वं न तर्हि कचिदपि तद्भयव्यतिरेकप्र सिद्धिरिति । सत्त्वस्यासत्त्वस्य च व्यापकस्य परानपेचत्वस्य व्यतिरेके परापेक्षत्वे सत्त्वम्यामत्त्वस्य च व्यतिरेकप्रमङ्ग एवोभयव्यतिरेकप्रसङ्ग इति चेदत्राह । मदमत्त्वस्येत्यादि । अथैवं विलौन व्यापकानुपलब्ध्येति चेत्, न विलोनं, व्यतिरेकिणो धर्मस्य भावाभावोभयव्यापकत्वायोगात् । ताद्रूष्य व्यवहारस्य व्यवह्रियमाणताद्रव्यस्य ॥ 71 ननु भेदः स्वरूपं वा स्यादितरेतराभावो वा धर्मान्तरं वा । न पूर्वः, घटा भिन्न इति सहप्रयोगानुपपत्तेः । नापरः, प्रतौतावात्माश्रयप्रसङ्गात्, भिन्नप्रतियोगिनिरूपणाडि तदभावो निरूप्यस्तनिरूपणमेव च भेदनिरूपणम् । नोत्तरः, अनवस्थाप्रसङ्गात्। तत् कथमसौ (व्यवतिष्ठतामिति चेत् । ५६२ ܬ शङ्क टौ० । ननु भेद एव नास्ति कथं तदव्यवस्थेति वेदान्त्याह । नन्विति । महप्रयोगानुपपत्तेरित्युपलक्षणम् । भेदो घट विशेषणत्वेन न भाषेत इत्यपि द्रष्टव्यम् । न हि स्वमेव स्वविशेषणं भवति । श्रात्माश्रयेति । भिन्नतया प्रतियोगिजाने मति भेदग्रह इति तेनैव तत्रिरूपणमित्यर्थः । श्रात्माश्रयमेव विवृणोति । भिनेति । भिन्नत्वेन प्रतियोगिनिरूपणादित्यर्थः । अनवस्येति । वैधम् हि घटपटयोर्घटत्वं पटत्वञ्च । तत्रापि वैधर्म्यान्तरं वाच्य (१) भवतु इष्यतामिति २ पु० पा० । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy