________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
अङ्करस्येति। बीजवस्थाव्यापकमङ्करप्रयोजकत्वं यदि स्यात् तदाऽबौआदप्यङ्करः स्यात्(१) तच्चानिष्टमित्यर्थः। ननु तर्कमात्रमतन्त्रमित्यत पाह । अस्तु तौति । बोजत्वमेव स्वभावहेतुः तच्च कुशूलस्थे स्वरूपासिद्धं मास्यादिति प्रथमत एव परमङ्गोकारयति । बोजत्वं तस्थेति । कुशूलस्थं बीजमङ्करप्रयोजक बोजत्वात् क्षेत्रपतितबीजवदित्यर्थः ॥
भगौ० टौ.। नन्वङ्कराप्रयोजकस्यापि बोजवं स्थादित्याह । विपर्यये ऽपौति। जातिप्रतिनियमः कार्यमात्रवृत्तिजातीयत्वम् । अद्यरत्वं यदीतराप्रयोजकत्वे सति बीजाप्रयोज्यं स्यादप्रयोज्यं स्थादित्याकसिमकार्थः । तर्कस्य पर्यायपर्यवसानायाह । बोजत्वमिति ॥
रघु० टो। आकस्मिक निनिमित्तकत्वम् । स्वभावहेतरनुमापको हेतुः । तादाम्य हेतुरित्यन्ये ॥
अङ्करस्य हि जातिप्रतिनियमो न तावन्निनिमित्तः सार्वचिकत्वमसङ्गात्। नाप्यन्यनिमित्तः तथाभूतस्य तस्याभावात् ॥
शङ्क० टी०। उक्तमाकस्मिकत्वप्रसङ्गं प्रपञ्चयति । अङ्करस्य ति। निर्निमित्तत्वं नियतजातीयकारणाप्रयोज्यत्वम्। सार्वत्रिक
(१) अङ्करस्येति । बोगत्वेन चेदवारप्रयोजकता न स्यात् तदा कदाचिदयोजादप्यारः स्यात्-पा० ३ पु० ।
13
For Private and Personal Use Only