________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेक सटीक
त्वमङ्कुरातिरिक्तवृत्तित्वम् । अङ्करत्वं यदि बोजवावच्छिन्नकारणताप्रतियोगिककार्यतावच्छेदकं न स्थाद१रमाचवृत्तिजातिर्न स्याद् द्रव्यत्वादिवदित्यर्थः । ननु कुर्वद्रपत्वादिनिमित्तकमेव तत् स्यादित्यत बाह । नापौति। तथाभूतस्येति। अङ्करमात्रनियामकस्येत्यर्थः । प्रभावादिति। तस्याप्रामाणिकत्वादित्यर्थः ॥
भगौ० टी० । जातिप्रतिनियमाकस्मिकत्वं स्पष्टयति । अङ्करस्थेति । अङ्कुरत्वं यद्येकरूपावच्छेद्यकारणताप्रतियोगिककार्यतावकेदकं न स्यात् कार्यमात्रवृत्ति न स्यादित्यर्थः। नाप्यकुरकुर्वद्रूपत्वं तनिधायकं तस्याप्रामाणिकवादित्याह । नापीति ॥
रघु० टी०। उके निर्निमित्तकत्वे ऽनिष्टमाह । सार्वत्रिकत्वेति । सार्वत्रिकत्वं कार्यमात्रावृत्तित्वम्। तथा चाङ्कुरत्वं यदि किञ्चिपावच्छिन्न कारणताप्रतियोगिककार्यतावच्छेदकं न स्यात् कार्यमात्रवृत्तिजातिर्न स्थादित्यर्थः । नाप्यन्येति । तथा च मनिमितकत्वमाधकं कार्यमात्रवृत्तिजातित्वं कृप्तशालिवादिबाधात् क्लृप्तकल्पनागौरवप्रतिसन्धानमहितं बोजत्वस्य निमित्तत्वं माधयतौति ॥
सेयं निमित्तवत्ता विपक्षाद् व्यावर्तमाना() स्वव्याप्यमादाय बीजप्रयोजकतायामेव विश्राम्यतीति प्रतिबन्धसिद्धिः॥
(१) निवर्तमाना-पा. १ पु. ।
For Private and Personal Use Only