________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणामवादः ।
मपेक्ष्य परमाणपरिमाणपर्यन्तमपकर्षश्चकैक एवेति प्राः । व्यकिभेदेनेति । व्यक्रिविशेषवृत्तित्वावच्छिन्नमशाहकत्वव्यक्तिविशेषवृत्तित्वावच्छिनप्रतिक्षेपकत्वेनेत्यर्थः । तदतज्जातीयेति । तजातितत्प्रतिक्षेपकजातिमत्त्वे मिथो व्यभिचारिजात्योः ममावेशे बाधक परिदृश्यमानेति ॥
यश्च यस्य जातिविशेयः स चेत् तं व्यभिचरेद् व्यभिचरेदपि शिंशपा पादपविशेषात् तथा च गतं स्वभावहेतुना। विपर्यये बाधकं विशेष इति चेत् न तस्येहाणि सत्त्वात् तदभावे स्वभावत्वानुपपत्तेः। उपपत्तौ वा किं बाधकानुसरणव्यसनेनेति विशेषस्य विशेष प्रति प्रयोजकत्वाच्च । तथाहि कार्यगतमरत्वं प्रति बोजत्वस्याप्रयोजकत्वे ऽबीजादपि तदुत्पत्तिप्रसङ्गः॥
शङ्क० टो। यश्चेति। शालिवव्याप्यं कुर्वपत्वं यदि यवे ऽपि स्थात् तदा शिंशपात्वमपि वृक्षत्वं व्यभिचरेदित्यर्थः। किचात इत्यत पाह । तथा चेति। विपर्यय इति। यदि शिंशपा वृक्ष व्यभिचरेत् तदात्मानमपि(२) व्यभिचरेदिति विपक्षबाधकबलेन स्वभावहेतः प्रवर्ततामित्यर्थः । तस्येहापौति । कुर्वद्रपस्यापि शालित्वस्वभावत्वाद्विपक्षबाधकस्यास्य(३) मत्वादित्यर्थः । तदभावे विपक्षबाधकाभावे ।
(१) सम्भवात्-पा० २ पु० (२) यात्मानमेव-पा० १ पु० । (३) बाधकम्य तुल्यत्वात्-पा० २५० ।
For Private and Personal Use Only