________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६५४
यात्मतत्त्वविवेके सटौके
दिति । प्रकृतेऽप्रयोजकतां दर्शयितुमप्रयोजकान्तरं दर्शयति । अस्तु वेति । मप्रतिघत्त्वं मूर्तत्त्वम् ॥
भगौ० टौ। स्वम विदितरूपमिति । तथा च तत्र मावयवत्वसाधने बाध इत्यर्थः । प्रतौतेर्यद्यनादरस्तदा ज्ञानेपि वादः मम्भवति, तदादरे खवयविन्यपि न तत्सम्भव इत्याह । शुष्कति ॥
रघ० टौ. । मप्रतिघत्वसिद्धिरिति । बुद्धा विति । पूर्वैकालयविज्ञानोपादानकत्वम्योत्तरालयविज्ञान-प्रवृत्तिविज्ञानयोर्भवनिरुपगमात् ॥
अपि च स्वतन्त्रसाधनमिदं प्रसङ्गो वा। न प्रथमः, घटादिशब्देन स्थूलेतराणां रूपादौनां परमाणनां वा पक्षीकरणे सिद्धसाधनात्, स्थूलमेकमभ्युपगम्य पक्षविधौ कालात्ययापदेशात्, अनभ्युपगमे त्वाश्रयासिद्धेरिति । ननु प्रामाणिकेऽभ्युपगमे बाधः स्यात्, सर्वथाऽनभ्युपगमे चाश्रयासिद्धिः स्यात्, न चैवमत्रेति चेत्, तदेतन्नभःस्थलकमलपरिमलसाधनस्यापि साथयतामापादयदाश्रयासिद्धिदोषमोषायेत्यलमनेन ।
शङ्क० टौ । स्वतन्त्रमाधनमिति। घटो निरवयवः सत्त्वात्, विज्ञानवदिति माधनमित्यर्थः । प्रसङ्गो वेति । यदौदं मास्याबिरवयवं स्यादिति तर्क इत्यर्थः । अत्र परमाणपक्षत्वे
यता
For Private and Personal Use Only