________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभड़वादः ।
६५५
मिद्धमाधनमवयविपक्षवे बाधः स्थलाखौकारे त्वाश्रयामिद्धिरित्याह। घटादौति। स्थलत्वेनाभ्युपगतस्यैव पचत्वम्, न च बाधः, तन्य मावयवत्वेन प्रमाविरहात्, न चाश्रयामिद्धिराश्रयम्याभ्युपगतवादित्याशते । नन्विति । तर्हि गगनारविन्दं सुरभीत्यत्राप्याश्रया मिडिर्न स्यात्, असत्ख्यात्याऽन्यथाख्यात्या वा तदुपस्थितेरित्याह । तदेतदिति ॥
भगौ• टौ। प्रमङ्गो वेति । यदौदं मत्स्यानिरवयवं स्या दिति तर्क इत्यर्थः। तदेतदिति। गगनकमलस्याप्रामाणिकाभ्युपगमसम्भवादित्यर्थः ॥
रघ. टी. । स्वतन्त्रमाधनमनुमानम् । इदं यत्मत्तन्निरवयवमित्यादिकम् ॥
-
पर्वतादिवल्लोकप्रतौतिसिद्धान् घटादौनुपादाय निरवयवत्वानुमानं स्यात, अन्यथा ब्रह्मविवादिविप्रतिपत्तिविहततया दहनानुमानमपि पर्वतादौ न स्यादिति चेन्नैवम्। अविरोधात्। न हि ब्रह्मविव"दिसिद्धावण्याश्रयादयोऽन्यप्रकाराः (सम्भवन्ति, तथाहि, सर्वत्र स्वप्नपर्वते स्वप्नधूमेन स्वप्नवहिरेव माध्यते, केवलं साम्वृतेपि व्यवहारे सत्यातव्यवस्था
(१) सन्ति इति १ पु० पा० ।
For Private and Personal Use Only