________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६३४
आत्मतत्त्वविवेके सटौके
भगौ• टौ० । ननु मत्त्वामित्चयोरुभयत्रापि बाधकान्यतरदवधारयितुं न शक्यमित्यार। दृश्यत इति। मिथो विरुद्धयोः सत्त्वबाधकथोरेकचासम्भवादन्यतरदवश्यं हेयम्, तद्यदि बाधकमेव हेयम्, तदा सत्त्वमेव पर्यवस्यतीत्याह। सत्त्वैकेति। विनिर्गमकाभावात् मत्त्वमेव हातव्यमित्याह। बाधकेति। तर्हि बाधक मदमहा। श्राद्ये क शून्यता, अन्य क्व तदधीनममत्त्वमित्याह । बाधकस्येति। यद्येकार्थममवायित्वं बाधकसत्त्वयोस्तदा न विरोधः, तथाभूतस्य च बाधकेति नाम परिभाषितं स्थादित्याह । तथाभूतयोरिति । अज्ञायमानन बुद्धिनिवारणमिति तनिवारकमपि बोद्धव्यमेवेति तन्निरासोऽशक्य प्रवेत्याह । यथेति ॥
रघु० टौ । दृश्यत इति । सत्त्वबाधकवत्त्वयोरुभयोरपि दर्शनानैकतरावधारणमिति भावः । बाधकस्यापोति । तस्य मत्त्वे शून्यत्वायोगात्, अमत्त्वे तु न तहलादन्यासत्त्वमिद्धिरिति भावः । निराकरणस्यासत्त्वेन ज्ञानस्य जापनस्य वा बाधकज्ञानाधीनत्वात् ज्ञानरूपत्वात् ज्ञानघटितमूर्तिकत्वादा निराकरणं न शक्यमित्याह । यथायथेति ॥
एतेन हेतुफलभावानुपपत्तेः सर्वविलोप इति निरस्तम् । तन्निराकरणप्रयासस्य साफल्यवैफल्याभ्यां तनिराकरणानुपपत्तेः, सत्कार्यदूषणस्येष्टत्वात्, अस
For Private and Personal Use Only