________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८६२
आत्मतत्त्वविवेक मटोक
__नन तथाप्यनुगमकं किञ्चिदाम्येयमेवेत्यत आह । अम्न वति । यदृष्टेरक्रियादर्शिनोऽपि कृतबुद्धिरुत्पद्यते तदङ्करादिव्यावृत्तं घट पटाद्यनुगतं संस्थानविशेषवत्त्वमेव शारीरिकर्टकत्वव्याप्यतावच्छेदक मस्वित्यर्थः । ननु (वकर्ट)चेतनपूर्वकत्वेऽपि तदेव प्रयोजकमस्तु न त्वचेतनत्वमात्रमित्यत आह । न चेति । तादृशसम्यान विशषविरहिणामपि जन्लानलादीनामपि चेतनप्रर्यत्वदर्शनादेवेत्यर्थः। नन् तथाऽप्यचेतनत्वनिबन्धनं मास्तु, किन्तु शारीरप्रेयत्वनिबन्धनमेवाम्न चेतनप्रेर्यत्वमत शाह । न चेति । शरीरं न शरीरप्रेर्यमथ च परतन्त्रमेव तदिति न तन्निबन्धनमित्यर्थः ।।
यदर्थोऽयमारम्भस्तदुपसंहरन्नेव स्फुटयति । तम्मादिति । तस्य भावादिति । अचेतनत्वस्य भावादित्यर्थः । तथाभाव इति । चेतनप्रेर्यत्वमित्यर्थः । सा च कारणवत्ता विपक्षेऽसकर्ट के गगनादावसम्भवन्तौ स्वव्याप्यं कार्यत्वमुपादायेव यावर्तमाना सपक्षे सकर्ड के विश्राम्यतीत्यर्थः। उभयमुखौ अन्वयमुखी व्यतिरेकमुखौ च। यद्यत् कार्य तत्तत् सकर्टकं, यन्न सकर्टकं तत् न कार्यमिति प्रतिबन्ध सिद्धिरित्यर्थः ।
भगौ० टौ. । अस्तु वेति । अङ्करादिव्यावृत्तः शरीरकर्ट कत्वानुमापक इति पोषः । अत्रेति । चेतनव्यापार्यत्व इत्यर्थः । शारीरस्यैवेति। यदि पारौरव्यापार्यमेव चेतनप्रेयं स्यात्तदा शरीरमेव तादृशं न स्यात्, न च पूर्वशरीरव्यापार्यमुत्तरशरौरं, आद्यारीरस्थाव्यापार्यत्वापत्तेरित्यर्थः । उतप्रायमिति। न च शारौरजन्यक्रियाश्रयत्वं तत्र प्रयोजकं तच्च पारौरेऽप्यस्तौति वाच्यम् । शरीरावयवे
For Private and Personal Use Only