________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः।
८२५
पुनःपुनरूपदेश इत्यर्थः । एतत्त्रयं यथासङ्ख्यमनृतत्वादौ हेतुः । अनृतत्वं बाधितार्थकत्वं । यद्यपि पौनरुक्त्यं नाप्रामाण्ये हेतुः, सत्यस्थापि पुनःपुनरभिधानसम्भवात् । तथापि निष्फलत्वेनाऽनाप्तत्वं सूचितं, तदृष्टान्तेन वेदान्तस्यापि वेदत्वादप्रामाण्यं साध्यमिति भावः। श्रात्मन एवेति । “वे ब्रह्मणौ वेदितव्ये" इत्यादिश्रतिविरोधादयोगव्यवच्छेद एव वाक्यार्थः । अन्यथेति । तथा च तेषामैकमत्यमेवावर्वाचौनाख्यानभिरन्यथाऽन्यथा व्याख्यानादिरोधः प्रतिभातीत्यर्थः ॥
प्रामाण्यं तु तस्य कुत इति चेत् ! आप्तोतत्वात् । तदसिमिति चेत् । न । विश्वस्य कतुरनुमानसिद्धत्वात्। विवादाध्यासितकर्टकं सकर्तृकं कार्यत्वादिति। __ शङ्क० टी० । नन्वेतावता तावदप्रामाण्य परिहत, प्रामाएतु कुत इत्य ह । प्रामाण्यमिति ।
भगौ० टौ० । विवादेति । ननु विवादाभ्यासितः कर्ता यस्येति यद्यर्थस्तद्यसिद्धिः, कर्ता यस्येत्यंशस्यवामिद्धेः । न च सकर्टकलाकर्टकवविवादविषयः पक्षः, घटादावपि तस्य कदाचित्सम्भवात् विवादविषयतावच्छेदकरूपस्यैकस्याभावात, भावे वा, तदेव पक्षतावच्छेदकमस्तु, अत एव तादृशसंशायविषयः पक्ष इत्यपास्तम् । वादिनो निश्चितत्वात्, तादृशमध्यस्थसंशयस्य च वाद्यनुमानप्रवृत्त्य.. त्तरकालभावित्वात् । शरौरानपेक्षोत्पत्तिकत्वं पक्षतावच्छेदकमिति चेत् । न । शरीररूपध्वंसादौनामसङ्घहात्। शरीरापेक्षेण कवा यन्न
For Private and Personal Use Only