________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८२४
ध्यात्मतत्त्वविवके मौके
प्रकृत्यादिश्रुतौनाम्, तन्मूलानां सायादिदर्शनानां चेति नेयम्। अन्यथा ["जैमिनिर्यदि वेदनः कपिला नेति का प्रमा। तावुभौ यदि वेदज्ञौ व्याख्याभेदस्तु किं कृतः ॥ इति ॥ ___शङ्क० टौ. । (१)निरूपाधेरात्मन उपादाने श्राम्नायं सपतो दर्शयति । अशरीरमिति । वावसन्तं चिरकालं वमन्तं प्रियाप्रिये सुखदुःखे न स्पात इत्यर्थः । तदप्रामाण्य मिति। श्रामायाप्रामाण्यमित्यर्थः । प्रावमिथ्यात्वप्रतिपादकामायम्यानृतत्वं प्रधनम्य प्रत्यक्षत एवोपलचेः । सिद्धान्तभेदे, “सदेव मोम्येदमग्र श्रामोनादरासीन रात्रिरासौदियादो" सिद्धान्तभेदप्रतिपादनायाघातः । तत्वोपदेशे सिद्धान्तभेदोपशो श्रात्मोपदेश वा “त्रिः प्रथमामन्वाह त्रिस्त्तमा"मित्यादौ वा यौनरुत्यमित्यर्थः । तासां श्रुतीनामन्यत्र तात्यान्ते दोषा इत्याह । नेति । तदेव दर्शयति । निधापञ्चेति । इदानौं सिद्धान्तभेदप्रतिभासतौनामन्यपरत्वं दर्शयति । बहिरिति । गाम्डवदिति । शरीरादितो भिन्नं नकौयं तत्त्वमजानत एवात्मनस्तत्त्वज्ञानार्थं प्रणिधानं विधेयमिततदर्थं मायमनोत्थानं, तत्रापि ह्यचेतनाया एव प्रकृतेर्महत्तमस्य वा चेतनोपरागप्रतिपादनं, यया जाङ्गलिकेनाचेतनस्यैव दष्टस्य कष्टेन चैतन्यमुत्पाद्यत इत्यर्थः । अन्यथेति । यदि न तात्पर्यभेदकल्पनमित्यर्थः ।
भगौ० टी० । तदप्रामाण्यमिति। तदित्याम्दायः, प्रपञ्चो घटादिः, सिद्धान्तभेदः श्रुतावेवाद्वैतादिः। तत्त्वेति। एक न प्रणा.
(१) निरुयधेरिति २ पु० मा ।
For Private and Personal Use Only