________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्षणभङ्गवादः |
Acharya Shri Kailassagarsuri Gyanmandir
तावत क्रमयौगपद्ययोः शशविषाणे श्रभावः प्रमाणगोचरः वृक्षरहितभूभृत्कटकवत् क्रमयैागपद्यरहितस्य शशविषाणस्य प्रमाणागोचरत्वात् ।
वाभावोऽधिकरणस्वभावोऽधिकरणस्वरूपं
शङ्क ० टी० । यद्यतो व्यतिरिच्यत इति । व्यतिरिच्यते भिद्यते । यथा भूतलाद्भिन्नम्य घटस्याभावो न भूतल इति स्वमते । प्राभाकरमते त्वाह । तदभावेति । तथा च भूतलादेरधिकरणस्यैव घटाभावस्वरूपत्वमित्यर्थः । अधिकरणभित्री
वेति विकल्पार्थः ।
श्रपव्याख्यानमन्यत् उतिरेतादृशौ परनयेन । न तावदिति । पर्वतनितम्बे यथा वृक्षाभावो योग्यानुपलम्भेन गृह्यते न तथा व्यतिरेकग्रहः प्रकृते भवतीत्यर्थः ॥
27
२०६
भगौ० टी० । यद्यत इति । यद्वस्तु यत्रिष्ठाभावप्रतियोगित्वेन ज्ञायते तत्र तस्याभाव इति न साध्यावैशिष्ट्यम् । यदा यद् यतो व्यतिरिष्यत इत्यनेन चणिकमदन्योन्याभावः शशविषाणादावुक्रः स च वैधर्म्यनिरूप्यः तच धर्मस्यात्यन्ताभावेन निरूप्यत इत्याशयेनात्यन्ताभावमाह । तस्य तत्राभाव इति । क्रमेति । क्रमयौगपद्याभ्यामर्थक्रियाया इत्यर्थः । वृक्षेति
व्यतिरेकदृष्टान्तः ॥
रघु ० टौ । यतोऽधिकरणात् व्यतिरिच्यते व्यावर्त्तते यदवृत्तौति यावत् यदधिकरणं यतो यद्धर्मवतो व्यतिरिच्यते
For Private and Personal Use Only