SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षणभरवादः। ४०३ लभ्यत एवेति दृष्टापत्तिरित्यर्थः । हतौये पिण्डान्तरेति। प्रचापि सम्प्रतिपत्तिरेवेत्यर्थः । पिण्डान्तरासंसर्गिणौति पिण्डतादाम्यनिरामार्थम् । यदि पिण्डगोत्वयोरभेदस्तदा पिण्डासम्बद्धपिण्डान्तरमंसर्गितया नानुभूयेतेत्यर्थः । तत्सद्भावे वेति पचस्विस्थत एवेति न दूषितः ॥ रघ० टौ । हतौयमनुपलम्भमाशते । पिण्ड एवेति । विविधोपलम्भो हि विभिबदेशत्वेनोपलम्भो भेदेन वा । श्राद्ये ऽनन्येति । बदरस्य कुण्डेतरखावयवदेशत्ववज्जातेः पिण्डेतरादेशत्वात् । द्वितीये भेदेनेति । पिण्डान्तरासंसर्गिणि पिण्डान्तरानात्मके । एकस्यानेकतादात्म्यानुपपत्तिप्रदर्शनाय चेदम् ॥ नापि हितोयं बाधकम् अवयविसमानयोगक्षेमत्वात्। जायमानपिण्डसम्बन्धानुपपत्तिरप्रतिसङ्गमात्तचासत्त्वादनुत्पादाच्चेति चेत् । कथं पुनस्तबासत्त्वं त्वया व्यज्ञायि । तच मवे तत्रत्याकाशादेरपि गोत्वप्रमङ्गादिति चेत् । न चैतत् पश्चापि तत्रत्याकाशादिना सम्बध्यते। येन च पिण्डेन सम्बध्यते न तत्र कदापि तन्नास्ति । तत कुतो विरोधः। शङ्क० टौ. ! विरुद्धधर्माध्यासो वेति विकल्पितविकल्प दूषयति । नापौति । अवयविनि काल्यैकदेश विकल्पनिरामव For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy