SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बाह्यार्थभङ्गवादः । ५७३ प्रसङ्गः, तत्प्रतियोगित्वादिग्रहे चात्माश्रयः । नापि वैधम्य भेदः, म हि न स्वरूपेण, भ्रमाद्यनुपपत्तेः, नापि विरोधितया, भेदानिरूपणे तदनिरूपणात्, वेधर्म्यस्य घटत्वादिरूपतया निःप्रतियोगिकत्वाच्च, वैधय॑ऽनवम्या भिया वेधान्तरास्वौकारे तदभेदात्तदाश्रययोरप्यभेदापत्तेः। यश्च कश्चिद्धेदो वाच्यः, म भिन्न धर्मिणि विश ते ऽभिन्ने वा । श्राद्ये तेनैव भेदेन भित्रेऽन्येन वा। प्रथमे स्वविशिष्टे स्ववृत्तावात्माश्रयः । अन्त्येऽनवस्था । अभिन्ने तु भेदविरोध एवेति । अत्राः। भिद्यते व्यावर्त्य तेऽभेदबद्धिविरोधिधीविषयौक्रियत इति व्यत्पत्या भेदपदं व्युत्पन्नं, खात्मना च पटस्तथा क्रियत इति तस्य भेदत्वम् । भेदार्थोपि मप्रतियोगिक एव, प्रतियोगिना महवर्तमानत्वात् । तथाभूत एव तत्र प्रमाणाप्रसरात् । न तु प्रतियोगिघटितमूर्तिः मप्रतियोगिकः, तथा मति प्रतियोग्यभिन्नतया प्रतियोगिना महेति महार्थस्यैवाभावानिष्पतियोगिकतापत्तेः, पटवरूपं च यद्यपौतरनिराकासम्, घटो निरूप्यमाणो यथोक निरूपण विषयो भवन भेदो भवति । प्रतियो गित्वं च प्रकृते ग्राह्यभेदधौकारणीभूतज्ञानविशेषविषयत्वम् । दोषवशात्तद्रपापरिचये चाभेदमंयादिः । भिन्नत्वधौरपि स्वरूप एव । न हि तत्र तद्योगः । अन्योन्याभावेपि भेदे नोक्रदोषः । तथा हि । प्रधिकरणतया बुद्धिरेव नान्योन्याभावधीकरणतया यत्किञ्चिदधिकरणतयाऽन्योन्याभावम्योत्तरकारणवेद्यत्वात्, अधिकरणत्वस्योत्पत्त्याद्यर्थमपेक्ष्यमाणत्वरूपत्वाच्च । यट्रपतया च यस्या For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy