________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटौके
पर्यवमितमिति । मिथोभिन्नगोखलक्षणवृत्तिधर्मस्य वस्तुनः मिद्धेरित्यर्थः ।।
रघ. टी.। श्राकाराभेद एवानुगतमतेरालम्बनमित्याशते । मिथ इति । सम्भेदोऽभेदः । श्राकारो धर्मों तद्धर्ना वा । श्राद्ये म हौति । अत्र हेतुमाह । पिण्डानामित्यादि। द्वितीयं शङ्कते। तद्धर्माणामिति । अननुगतानां धर्माणां भेदावभामादनुगतो धोऽभ्युपगन्तव्यस्तथा च सिद्धमौहितमित्याह । अभ्युपगमे वेति ॥
स्यादेतत् । भिन्नानामेव स्वलक्षणामां समानाकारविकल्पजननसामर्थमस्तु । सदपेक्षया च केचिह्नाव इति व्यपदिश्यन्ते केचिदगाव इति । तच्च सामर्थ्य स्वकारणनियतत्वादपर्यनुयोग्यम् । अन्यथा सामा न्येष्ठपि सामान्यान्तरं कल्प्येत अनुगतव्यवहारानुरोधात्, तथा गोपिण्डेष्वपि गोत्वस्य तेष्वेव व्यवस्थित्यनुरोधात्, उभयमुखौ चैवमनवस्था स्यादिति चेत् ।
घङ्क टौ। कौर्त्तिमतमाशङ्कते। स्यादेतदिति। यथाह(९) कौतिः ।
एकप्रत्यवमर्षस्य हेतुत्वाद्धौरभेदिनौ । एकधीहेतुभावेन व्यकौनामप्यभिवता ॥
(१) दाह-पा० २ पु० ।
For Private and Personal Use Only