________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्षणभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
३८७
इति । तदपेक्षयेति । येषां गबाकारानुगतधौजनकस्वा भाव्यं पिण्डानां ते गावः येषां तु न तथा सामर्थं ते पिण्डा अगाव इत्यर्थः । ननु तादृशं मामर्थ्यमेव कुत इत्यत श्राह । तचेति । एतच्च त्वयापि स्वौकर्त्तव्यमित्याह । चन्यथेति । गोत्वाश्वत्वमहिषत्वादिष्विदं सामान्यमिदं मामान्यमित्यनुगतप्रत्ययात्तेष्वपि सामान्यान्तरमङ्गौक्रियेतेत्यर्थः । किं च गोत्वं गोपिण्डेबेव वर्त्तते नान्यचेति तदृत्तिनियामिका अपरा काचिदेवं तदृत्तिनियामिका चापरेत्यधोधावन्तौ अनवस्था स्यात् । सामान्ये च सामान्यान्तराभ्युपगमे चोर्द्धं धावन्तीत्युभयमुख्यनवस्येत्यर्थः ॥
For Private and Personal Use Only
-
भगौ० टौ० । नन्वनुगतमतिः सामान्यमिद्धौ मानम् । मा चान्यथासिद्धेव । एकजातीय विकल्पजनकत्वादुपाधेर्भिन्नानां व्यक्तौनां तद्विषयत्वादित्याचिपति । भिन्नानामेवेति । तदपेक्षयेति । तत्तवाश्वादिविकल्पजननमामर्थ्याद्गवाश्वादिव्यवहार इत्यर्थः । नन्वननुगतात् कथमनुगतधौरित्यत श्राह । अन्यथेति । तवापदं मामान्यमिदं मामान्यमित्यनुगतमतेः मत्त्वात् मामान्यत्वं मामा न्यान्तरं स्यादित्यर्थः । तथा गोपिण्डेष्वपौति । सामान्यान्तरं कल्प्येतेत्यनुषज्यते । गोत्वं यदि गोत्लानाश्रये वर्त्तते तदाऽश्वेषि वर्त्ततेति तदौयक्काचित्कत्वनियमार्थं नियामकापेचायामभवस्थानादित्यर्थः । उभयमुखौति । ऊर्द्ध धावन्त्यधोधावन्ती चेत्यर्थः ॥