________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
७५३
तथा च प्रयोगः अहमिति प्रत्ययालम्बनं स्थिरं ताट प्येण प्रत्यभिज्ञायमानत्वात् घटादिवत् । प्रमारूपं प्रत्यभिज्ञान स्वरूपा मिळू, भ्रमरूपं चेविरुद्धं, प्रत्यभिज्ञानमात्रन्तु जात्यादिप्रत्यभिज्ञानेऽनेकान्ति कमित्याह । तथ्यमिति । कार्यति । कार्यकारणयोरनुभवम्मरणयोरे कसन्ताननियमः मन्तानान्तरे तदनुपपत्तेरित्यर्थः । मोऽपौति । कार्यकारणसन्तानस्य भेदनियतत्वादित्यर्थः । श्राशयमुद्दाटयति ! पूर्वापरधियामिति । योऽहं रूपमद्राक्षं सोऽहं स्पर्श स्पगामि योऽहं घटमन्वभवं मोऽहं तं स्मरामि इति प्रत्यभिज्ञानमनेककर्ड कायावर्तमानमेककर्ट कतायां विश्राम्यतीत्यर्थः । पूर्व प्रत्यभिजायमानत्वं स्थैर्यऽन्वयप्राधान्येनेव गतिमित्य विरोधः। अन्यथा मिद्धिमाह । एषोऽपौति। धियामुपादानोपादेयभावव्यतिरेकप्रयुक्तः चैत्रमैत्रयोः प्रतिसन्धानव्यतिरेको नेककर्ट कव्यतिरेकप्रयुक्त इत्यर्थः । तदभावादिति । धियामुपादानोपादेयभावाभावादित्यर्थः । अभ्यपगमवादेनाह । क्षणिकत्वेऽपौति । माजात्ये मति कार्यकारणभाव एवोपादानोपादेयभावलक्षणं तच्च धियामम्त्येवेत्यर्थः । अत्रातिव्याप्तिमाह । नेके ति। न च साक्षात्कारणत्वं विवक्षितमिह तु वचनादिद्वारा तदिति वाच्यम् । स्मृत्यनुभवयोस्तदभावात् ॥
---
--
भगौ , टौ । यद्यपि कथादणायां प्रत्यक्षमप्यनुमान च्छाययेव प्रयोजक मिति ममयः तथाऽपि न्यायान्तरमाह प्रति
95
For Private and Personal Use Only