________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नगामडनादः ।
३७६
कापि प्रमिद्धं प्रतिषिध्येत । तथा च यत्र प्रतोतं तदेवावग्न कथं न स्यादित्यर्थः । उभयमभिप्रेत्याह । वस्तुन इति ॥
भगौ ० टौ । विधोति। मकलव्यवहाराभाजनत्वेन विधिव्यवहाराभाजनत्वमेव विवक्षितमतो निषेधव्यवहारभाजनवं तत्राविरुद्धमित्यर्थः । उभयथापौति। मकलविधिनिषेधव्यवहाराभाजनत्वव्यवहारः क्वचित् प्रतीतो न वा अन्ये कथं निषेधः पाद्य नदाश्रयोऽपि प्रत्येतव्यः । तथा च मकल विधिनिषेधव्यवहागभाजनत्वं च व्यवह्रियते चेति स्ववचनविरोध इत्यर्थः ।
रघ० टौ. । विविधविधिव्यवहाराभाजनत्वमेवावस्तुनो वयमभ्यपगच्छाम इत्याशङ्कते। विधीति । तेनेति । मकलव्यवहाराभाजनेनेत्यर्थः ॥
नेतिपक्षे सकलविधिनिषेधव्यवहारविरहीत्यनेनैव व्यवहारेण विरोधात् अव्यवहृतस्य निषेडमशक्यत्वात् व्यवहियत इतिपक्षेऽपि विषयस्वरूपपर्यालोपनयैव विरोधात न हि सर्वव्यवहाराविषयश्च व्यवहियते
चेति ।
शाङ्क • टौ । नेतिपक्ष दति। विधिनिषेधव्यवहारविरहित्वस्य निषेधस्य प्रतीत्यर्थ तदाश्रयप्रतीतेरावश्यकत्वात् । तच्चालौकमेवेत्यर्थः। अव्यवहृतम्येति। अप्रतीतस्येत्यर्थः । व्यवहियत इति । सकलविधिनिषेधव्यवहाराभाजनं च व्यवहियते चेति विषयस्वरूप
For Private and Personal Use Only