________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अात्मतत्त्वविवेक मटोक
रघु० टौ. । विद्यमानघटादौनां विना श्रागामिनं प्रन्नयं साध्यासम्भवातम्यावग्यकत्वेऽतीते तत्र प्रमाणाभावः । तथा चानादित्वादेव प्रवाहस्य महाजनपरिग्रहो भविष्यतीत्याशयेन पाते । स्यादेतदिति। कृतहानेति । अथ सकलादृष्टनागान्महाप्रलयोत्पत्ती कुतः कृतहानप्रसङ्गः, न चादृष्टाधिकरणत्वेन माध्ये कार्यद्रव्यानधिकरणं विशेषणीयं, तथा सति विभुत्तित्वादेपाधित्वात्। मैवम् । प्रागभावाधिकरणत्वेन तस्य विशोषणात् । इदानीन्तनत्वेन पक्षम्य हेतोश्च विशेषणात् न महाप्रलयाऽव्यव हितपूर्वमर्गौयकार्य अंशतो बाधो व्यभिचारो वेति। यद्यपौदानीन्तनानि कार्यालि प्रन्लयपर्व - काणि कार्यत्वात् प्रलयोत्तरकार्यवदित्येतावव कृतार्थता । तथापि विनाऽदृष्टं कार्योत्पादासम्भवाददृष्टमत्त्वप्रतिपादनम् । भोगः सुखदःखसाक्षात्कारः । ज्ञानं तत्त्वज्ञानम् । अयमपोति । एवमेतत्पूर्वः तत्पूर्वोपौत्यनादिरेव सर्गप्रलयप्रवाहः । नन प्राणिकर्मणां विषम-- विपाकसमयत्वात् कस्यचित् प्राणिनः कन्यो द्विववत्मरान्तरितावपि सर्गप्रलयौ स्यातां, कदाचिच्च प्राण्यन्तरकर्मभ्यो न्यूनाधिकसमयान्तरितावपौत्यत आह । समयेति । समयनियमः मर्गप्रलययोरागमसिद्धो ब्रह्मवर्षशतनियमः । कर्मणामिति । यथा वर्षादिजनककर्मणां तावत्तावत्कालान्तरितानामेव वर्षादौनां जनकत्वं न जात्वपि दण्डप्रहरमात्रान्तरितानां वत्मराद्यन्तरितानां वा, तथा सर्गप्रलयजनकानामपि कर्मणां ब्रह्मवर्षशतान्तरितयोः मर्गप्रलययोजनकत्वमिति । एतदर्थमेवेति यथा दिवमरायोः प्रतिनियततत्तकालान्तरितत्वं, तथा मर्गप्रलययोरपि प्रतिनियततत्तत्काला-- मरिलायनार्थमेव ।
For Private and Personal Use Only