________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
रोगामङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
पधाने तु महकारिममवधानं तन्त्रमिति भावः । अतीन्द्रियेति । यद्यपि परेषां गोलकमेवेन्द्रियं तच्च नातीन्द्रियं तथापि धर्मप्रधानो निर्देश दतीन्द्रियत्वमिन्द्रियपदवाच्यं तच्च कुर्वद्रपत्वविशिष्टप्रत्यचज्ञानजनकत्वमित्यतीन्द्रियमेव । यद्वा गोलकमात्रं नेन्द्रियं प्रमकार्थस्यापि चात् किन्तु भोगजनका दृष्टोपग्टहीतमिति विशि-टमतीन्द्रियम् श्रतीन्द्रियमिन्द्रियं परेषां समनन्तरप्रत्ययोस्माकं तु मनतदुभयमप्यतीन्द्रियमित्येके । इन्द्रियादीत्यगुणसंविज्ञानो बहनोरित्यन्ये । विकल्पेति । प्राजित्कुद्रपत्वयोगविश्ववयोंरिव विरोधः श्रविरोधे वा शालित्वं तापकं तदेव वा शालितव्यापकमिति विकल्प्य याययं दूष्यत्वादित्यर्थ । एतत्तु स्वमत - माश्रित्योऋम् बौद्धैर्जातिमाचानभ्युपगमात् कुर्वद्रूपत्वस्य च सामग्रीप्रविष्टकारणजन्यस्वरूपविशेषरूपत्वात् । न चातिशयोऽप्यतिरिष्यत इत्यन्यत्र स्वयमेवाभिधानात् । विशेषस्येति । यदि बीजं बौजत्वेन काञ्चिदर्थक्रियां न कुर्यात् तदा तेन रूपेण तस्य सत्त्वं न स्यात् यद्येन रूपेणार्थक्रियाजनकं तत् तेन मदिति तवाभ्युपगमादिति । बीजत्वमपि कचित् प्रयोजकं तच्च सर्वेषामविशिष्टमिति कथं न समानशीलत्वमिति भावः ॥
७६
ܬ
For Private and Personal Use Only
रघु॰ टौ० । सम्भाव्यत इतीति । अङ्गीकृत्याशङ्क्यत इत्यनुषज्यते । अङ्कुरकारीणि बीजान्यङ्कुराकरणदशापन्नबीजावृत्तिजातिमन्ति न वा तादृशबीजावृत्त्यङ्कुरजनकतावच्छेद कजातिमन्ति न
(२) प्रमन्त्य र्थस्यापीति पा० १ । २ ५०