SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्मतत्वविवेके सटौके घेत्यादिकां कुर्वपत्वे विप्रतिपतिं वदन्ति । बोजवृत्तिजातिवं प्रत्यक्षत्वव्याप्यं न वेति तु न वाच्यम् कुशूलस्थवौजसाधारणतीन्द्रियनातिसिद्धावपि कुर्वपत्नासिद्धेः बोजवेन मामर्थ्य ऽपि सहकारिविरहादेव क्षेप उपपद्यत इत्याशयवानिराकरोति। नेत्यादिना प्रमाणाभावादिति । परेषां प्रमाणाभावमात्रेणैव प्रमेयाभावावधारणम् । यदक्ष्यति यो यदर्थमित्यादि। पारमार्थिकं बाधकमाह । कल्पनेति। तादृशजातितदभावान्यतरवत्त्वस्य तादृप्रजातितदभावान्यतरप्रकारकप्रमाविषयत्वस्य(१) वा साधकात् मत्त्वादेः कृप्तजातिबाधात् क्लृप्तकल्पनागौरवप्रतिसन्धानमहसतात् तदभावसिद्धिरिति भावः। संमिथ्यैव चाग्रे बाधकदयविवरणं प्रमाणवतो गौरवस्थाबाधकत्वात् प्रमाणाभावसहरूतं तहाधकत्वेनोपात्तमित्यपरः। अतीन्द्रियेति । न च नेदमनिष्टं परेषामिति वाच्यम् । अपरिदृश्यमाणगोलकादिव्यक्रिवितोपप्रमादित्यर्थात् । न च विना गोलकं कथं रूपोपलब्धिः यतो गोलकस्य गोलकत्वेन न हेतुत्वम् अपि तु कुर्वपत्वेन तथा च कुर्वट्रपत्वशालिनस्तात्कालिककायादेरेव तदुत्पत्तिसम्भवात् शालिवृत्तेः कुर्वद्रूपत्वस्याशालाविव गोलकवृत्तेस्तस्थागोलके ऽपि सम्भवात् । प्रथैवं वा कार्येण कारणानुमान विलौयेतेति चेन विलौयेत किं न विलीयेत भवता तदुकं प्रत्यजानुपलम्भगोचरो न कार्य प्रयोजक इति वदतो बौद्धस्य शिरस्येव प्रहार इति । इन्द्रियादौत्यतहुणसंविज्ञानो बहुमीहिरित्यन्ये । (१) तादृशमातिप्रकारकप्रमाविषयत्वतदभावप्रकारकप्रमाविषयत्वान्यतरस्य--पा० २ पु । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy