SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षणभङ्गवादः। २१३ तस्तस्यास्वभावत्वादित्यर्थः । दूषणान्तरमाह । न चेति । घटस्थ खाभावविरहस्वभावत्वग्राहकमानेन घटाभावस्थाविषयीकरणादविषयसिद्धौ चातिप्रसङ्ग इत्यर्थः । रघु • टौ । असिद्धे व्यवहाराभाव इति सत्यम् प्रभावस्तु प्रतियोगिनः स्वाभावविरहस्खभावस्य मिद्दोव मिद्धम् इत्याशङ्कते। घटस्तावदिति। तादृप्येण खासावरूपत्वेन । तथा च तविरुद्धखभाव. प्रतियोग्येव तदभावः। प्रतियोगिसत्त्वग्रहे कदाचिदप्यभावस्थाव्यवहारात् घटाभावोपि घटविरहखभाव: मिद्ध इत्यत्र तन्मतविरोधमाह। घटभावस्थेति। तदभावो घटः तदिरहः तदभावस्तथा च घटाभावस्य घटविरहखभावतायावयानभ्युपगमात् अभावमात्रखैव निःस्वभावतया त्वया तुच्छत्वाभ्युपगमात् । घटाभावस्येति पाठे तु घटरूपस्य स्खभावस्य स्वाभावविरहत्वानभ्यपगमादित्यर्थः । प्रतियोगिनः स्वाभावविरहात्मत्वे प्रामाणिके अभावप्रामाणिकताबा आवश्यकत्वादिति भावः ॥ एवम्भूतावेव घटतदभावा यदेक्स्य परिच्छित्तिरपरस्य व्यवच्छित्तिरिति चेत् न घटवद्घटाभावस्यापि प्रामाणिकत्वानभ्युपगमे स्वभाववादानवकाशात्। प्रमायसिद्धे हि वस्तुनि स्वभाववादावलम्बनं न तु स्वभाव For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy