SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बाह्याभङ्गलादः । ६७३ रजतभेदासंसर्गाममर्गस्यासंमर्गाग्रहानिवृत्तिरिति चन्न। भेदासंसर्गामसर्गम्य भेदसमर्गरूपत्वे रजतभेदाममा यहाट्रङ्गे निवृत्तिप्रमङ्गात्, रजतभेदसंमर्गग्रहे चान्यथाख्यातिः, रजतवृत्तितयोपस्थितभेदे रजतभेदेन सह भेदाग्रहः प्रवृत्तिप्रतिबन्धकः, एवं रङ्गे निवृत्तावपौति चेन्न। शब्दाभामात् युगपत्तिनिवृत्त्यापत्तेः, प्रवृत्तिनिवृत्तिविषयरजतरङ्गभेदयोश्च शब्दादनपस्थित्याऽप्रतिबन्धकत्वात् । अथ रजते नेदं रजत मिति नानं रजतत्वामसर्गासंसर्गायहरूपं वा प्रतिबन्धकमिति चेन्न । अन्यत्तितयोपस्थितस्य रजतत्वासमगोममर्गाग्रहस्य रजतभेदस्य च रङ्गे असंसर्गाग्रहानिवृत्तिप्रमङ्गात् । मानं त्वन्यथाख्याती ज्ञानत्वं विशेष्यावृत्तिप्रकारावच्छिन्नविषयताप्रतियोगिवृत्ति, प्रवृत्तिहेतुप्रत्यक्षात्मविशेषगुणत्वात्, इच्छात्ववत्, भेदाग्रहकारितायां रजतत्वेन पुरोवर्तिनमिच्छामौत्यत्रेच्छायां विशेष्यावृत्तिना रजतत्वेनावच्छेदादिति मामान्यतः । विशिष्य तु रजतेच्छाजन्यशक्तिविषयक प्रवृत्तिजनक रजतप्रकारकं ज्ञानं शुक्रिविषयकम्, शुक्रिविषयकप्रवृत्तिहेतुविज्ञानत्वात्, शुक्त्यर्थिन दयं शुक्रिरिति ज्ञानवत्, तादृशमिदं ज्ञानं वा रजतत्वप्रकारकं, रजतेच्छाजन्यप्रवृत्तिहेतु ज्ञानत्वात्, रजत इदं रजतमिति ज्ञानवत्। न च ग्रहणस्मरणयो विशिष्ट ज्ञानस्य वा पक्षत्वे बाध श्राश्रयामिद्धिर्वा । उभयसिद्धेन शुक्रिविषयप्रवृत्तिहेतुत्वेन पक्षत्वात् । अन्यथा माध्यतदभावावादाय पक्षे विकल्पेऽनुमानमात्रोच्छेदापत्तेः । न च विसम्वादिप्रवृत्त्यजनकत्वमुपाधिः, बनाते तथाविध ददं ज्ञाने रजत जाने च साध्याव्यापकत्वात् । 85 For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy