SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बाह्यार्थभगवादः । रघ० टौ । एते हेतवः । स्वार्थस्य स्खमाध्यार्थस्य सर्वामत्त्वादेः प्रतिक्षेपिकां युकिमुहिरन्ति । श्रमतो हेतुत्वानुपपत्त्या हेतोरेव मत्त्वात् । अमत्य म्यानुमिति हेतुत्वानुपपत्त्या हेतुज्ञानम्यैव मत्यत्वात् । हेतुप्रयोगस्य हेतुज्ञानं प्रति तस्य चानुमिति प्रति कारणत्वात् अन्यथा प्रयोगवैयर्थ्यात् । विचारामहस्य हेतुत्या नुपपत्त्या हेतोस्तानस्य च विचारसहत्वात् । हेवाघ (नालम्बनस्य प्रत्ययस्यानुमितिहेतुत्वानुपपत्त्या हेत्वादिप्रत्ययानां हेत्वाद्यालम्ब नत्वात् । हेतुमाध्यदृष्टे रेव दर्शनत्वात् अन्यथा हेत्वाद्यमिद्धेः । हेतुमाध्यादेरेवाभ्युपगम्यमानत्वेन मिद्धान्तत्वात्। निषेध्येति । निषेध्यम्य मिडौ नात्यन्तिकस्तनिषेधः अमिद्धौ च न तदभावस्य मिद्धिः न वाऽन्वयतो व्यतिरेकतो वा व्याप्तिग्रह इति । अनैकान्तिकाविति । अभावे माध्ये प्रतियोगिमामानाधिकरण्यमेवानैकान्तिकत्वमित्यर्थः । स्वस्य हेतोः फलेऽनुमितौ। तस्या अमत्त्वे माध्यामिद्धिः, अमत्यत्वे च विपरौतापत्तिः । हतौयस्यामिद्धिरप्रमिद्धिः। चतुर्थम्य स्वरूपामिद्धिः बाह्यस्याबाध्यत्वेन सत्यत्वोपपत्तेः। पूर्ववत् स्वफल एव । कर्म हि विषयो वा क्रियाजन्यफल शालि वा धात्वर्यतावच्छेदकफलशालि वा । श्राद्ये तदनुपपत्तिरसिद्धा, ज्ञानमात्रस्य मद्विषयकत्वात् । द्वितीये भागामिद्धिः प्रायशो जेयम्य ज्ञानजन्योपादानादिशालित्वात् । हतौये तु ज्ञानमात्रम्यैवमजानत्वापत्ती अज्ञातम्य हेतोर्गमकत्वे व्याघातः माध्यस्था सिद्धि प्रमङ्गश्च । अथ तयोज्ञानमुपेयते तदा तत्रैव व्यभिचार इति । (१) हेत्वाद्यालम्बनम्य इति २ पु० पा० । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy