________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५५०
यात्मतत्त्वविवेके सटौके
पञ्चमस्य हेतोः स्वफल्ल एव व्यभिचारादित्याह । अनेकान्तिक इति । कर्मत्वानुपपत्ते रिति षष्टहेतुं दूषयति ! अमिद्ध इति । कर्मत्वस्य ग्राह्यत्वम्योपपादनादमिद्धत्वं वफल एव चानैकान्तिकत्वं तम्य त्वया मविषयत्वाभ्युपगमात् ज्ञानविषयम्यैव जानकर्मत्वात् न किञ्चिद् दर्शनमित्याकारमेव त्वदर्शनं तस्य च तदेव कर्मेति व्याघातः । मिथोव्याघातादिति। मप्तमं हेतुं दूषयति । प्रसिद्धोऽनैकान्तिकश्चेति । एकस्यैव सिद्धान्तस्य प्रामाणिकत्वादन्यम्य तद्विरोधिनः प्रमाणाभाममूलकत्वात् क मिथो विरोधः । न कश्चित् सिद्धान्त इत्ययमेव च सिद्धान्त इति हेतुरयं अनैकान्त इत्यर्थः । कालात्ययापदिष्टा इति । मर्वमत्यत्वादेरेव माध्याभावस्य प्रमाणमिद्धत्वादित्यर्थः । एतच्च दृष्टान्तानां दूषणे श्यको भविष्यति ॥
भगौ० टी० । प्रतिज्ञास क्रमेण हेतुनाह । ते. हौति । विकल्येति । मत्त्वामत्त्वयोरुभयत्र दोषादित्यर्थः । कर्मेति । कमलक्षणानुपपत्तेर्दश्याभावेन दर्शनाभावादित्यर्थः । मिथ इति । शब्दनित्यत्वानित्यत्वाभ्यामित्यर्थः । स्वफल एवेति । अनुमानम्य फलममत्त्वानुमितिः, तम्या असत्त्वे विषयस्य मत्त्वमेव म्यादिति तस्याः सत्त्वं वाच्यमतस्तत्रैवानेकान्त इत्यर्थः । पूर्ववदिति । वफल एवेत्यर्थः । प्रसिद्ध दति दर्शनकर्मतोपपादनादित्यर्थः । व्याहत इति । दर्शनकर्मत्वानुपपत्ते रेव दर्शनकर्मत्वाभ्युपगमादित्यर्थः । अनैकान्तिकश्चेति । स्वफल्न एवेत्यर्थः । श्रमिद्ध इति । एकस्यैव प्रामाणिकत्वाभ्युपगमेन विरुद्ध नात्पर्याभावादित्यर्थः ॥
For Private and Personal Use Only