________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
५४६
भङ्ग टौ । एतेनेति। व्याघातेनैवेत्यर्थः । तदियं प्रयोगपरिशुद्धिर्न किञ्चिदस्ति ज्ञेयत्वात् रज्जुमर्पवत्, न किञ्चित् मत्यं মামলা সূন্নান, ন লিখ্রিন্
জালান্ মৰিযাवत्, न किञ्चित् विचारमहं विकल्पानुपपत्तेः दर्पणमुखवत्, न किञ्चित् मास्तम्वनं प्रत्ययत्वात् स्वप्नप्रत्ययवत्, न किञ्चिद् दर्शनं कर्मत्वानुपपत्तेः छेद्यानुपपत्तौ छिदावत्, न कश्चित् मिद्धान्तः मिथो व्याघातात् मिथः शोषकनिर्वापकानस्लमसिलवत् । सर्वहेतूनां माधारणं दोषमाह । स्वार्थति । हेतूनां योऽर्थस्तत्प्रतिक्षेपिकामपवादिकां युक्रिमाक्षिपन्तीत्यर्थः । तथापि। शेयत्वमपि जेयं न वा, आद्ये हेतुरपि न स्यात्, तस्यापि ज्ञेयत्वात् । अन्ये हेतुत्वानुपपत्तेः, न ह्यज्ञातस्य हेतुत्वमुपपद्यते । ज्ञेयं हि रज्यादावारोपितं मर्पत्वं ह्यमदित्युभयसिद्धं। तदुक्क्रम् ।
“मायामात्रमिद विश्वं जगत स्थावरजङ्गमम्"। इति ।
ज्ञानत्वादिति । रज्जमर्पत इत्यर्थः। निषेध्येति । प्रतिज्ञापदेषु यनिषेध्यं सत्त्वं मत्यत्वं मालम्बनत्वं कारकत्वं दर्शनत्वं सिद्धान्तत्वं वा, तच्च यदि न क्वचित् मिद्धं तदा तदभावोप्यमिडू एवेति व्याप्तिग्रहाभावात् व्याप्यत्वामिद्धा एव इतव इत्यर्थः । विशेषदोषमाह । अनेकान्तिका विति । अनु मितिरस्ति तज्ज्ञया चेति अनुमिति: मत्या ज्ञानञ्चेति माध्याभाववत्त्वानुमिता त्वर एवेत्यर्थः । न चेदेतस्या अनुमितेः मत्त्वं मत्यत्वम्बा तदा मि न: ममौक्तिमिति भावः । श्रमत्त्वादिति तृतीयो विकल्पानुपपत्तेरिति चतुर्थस्त्वमिद्धावित्याह । अमिडाविति । बाह्यसत्त्वस्थ माधनात् बिकल्पानाञ्चोपपादनादिति भावः । प्रत्ययत्वादिति
For Private and Personal Use Only