________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके मटौके
वा। श्राद्ये भाविकम्येति । द्वितीये परमार्थति । हतीये आरोपितस्यति। आरोपितस्येव तद्गत्वादित्यर्थः । चतुर्थ आरोपितामत्त्वस्येति। पञ्चमे चतुःकोटौति । उतचतुःकोश्यतिरिकाव्यपदेश्यभेदाग्रहादभेदारोपे त्रैलोक्येऽप्यभेदारोप: स्यादित्यर्थः । नवलौकभेदाग्रहस्य सर्वत्र सम्भवेपि यत्र घटपटादौ पारमार्थिकभेदस्याग्रहस्तत्रैवाभेद धारोप्यतेऽतो यत्र तद्वहस्तत्र नाभेदारोपः स्यादित्याह । अन्यत्रेति । तथा मति पारमार्थिकभेदस्यैवाग्रहोऽभदारोपहेतुरित्यलोकभेदाग्रहे प्यभेदारोपो न म्यादित्याह । एवं तर्होति । यदिति तादात्म्यम् । षष्ठं निराकरोति । श्रत एवेति । घटपटयो: पारमार्थिको भेदः पाशटङ्गकूर्मरोम्णोश्च काल्पनिकोयोभेदः तदनयोरग्रहोऽपि नाभेदारोपहेतुः अन्यभेदाग्रहादन्यत्रारोपेऽतिप्रमङ्गादेवेत्यर्थः ॥
रघु० टौ। अननुगतानामेवालोकानां भेदाग्रहादभेदारोपेणानुगतव्यवहार इत्याह। भेदाग्रहादिति । अलौकानां भेदः पारमार्थिको वा परमार्थामत्ताको वा आरोपितो वा प्रारोपितासत्ताको वा अलौको वा व्यधिकरणो वा। श्राद्ये भाविकस्यति । भावे चेति । तहतभेदस्य पारमार्थिकत्वे तस्यापि पारमार्थिकत्वात् असतः मदाश्रयत्वानुपगमात् । द्वितीये परमार्थेति । तद्भेदस्य तत्रामत्त्वं यदि पारमार्थिकं तदा तत्र तटभेटोऽपि पारमार्थिको यथा स्वलक्षणे खभेदासत्त्वस्य पारमार्थिकत्वे स्वाभेदः पारमार्थिकः तथा च मिद्धं नः समौहितमिति । हताये श्रारोपितम्येति । श्रारो
For Private and Personal Use Only