________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभवादः ।
पितस्यैव तद्हरूपत्वात् भेदग्रहे चाभेदारोपानवकाशात् श्रारोपितभेदम्य पारमार्थिकाभेदपर्यवमायित्वात् भारोप्यारोपविषयपारमार्थिकत्वमन्तरेणारोपानुपपत्तेः। एतेन कालान्तरारोपितस्य तदानीमग्रह इत्यपि प्रत्यकम् । चतुर्थ प्रारोपितामत्वम्येति । भदस्य च पारमार्थिकत्वे प्रतियोग्य नु योगिनोरपि पारमार्थिकत्वाचालौकत्वमिति । पञ्चमे चतुःकोटौति । कोटि: प्रकार: । अलौकभेदाग्रहम्यभेदारोपहेतुत्वे तस्य सार्वत्रिकतया मर्वत्रैवाभेदारोपः म्यादित्यर्थः । अलौकभेदाग्रहस्य मत्त्वेपि पारमार्थिकभेटग्रहेण प्रतिबन्धानाभेदारोप इत्याशते । अन्यत्रेति । तर्हि पारमार्थिकभेदग्रहम्य प्रतिबन्धकताया आवश्यकत्वे अलौकभेदाग्रहग्य तथात्वे मानाभाव इत्याह । एवमिति । कथं तर्हि रजत एव रजतभेदग्रहे न रजताभेदप्रत्यय इति चेत रङ्गादो मतः पारमार्थिकम्य रजतभेदम्यारोपेण प्रतिबन्धादिति प्रतौहि । कूर्मरोमवाजिविषाणयोः कथं नाभेदप्रत्यय इति चेत् परमार्थसतोरेव रोमविषाणयोरारोपितकूर्मवाजिसम्बन्धयोः पारमार्थिकभेद ग्रहण प्रतिबन्धादिति ग्रहाण । एवं शशश्टङ्गवाजिविषाणयोरप्यनुसन्धेयम् अमरख्यातौ माधकाभावम्योकत्वात् । षष्ठे अत एवेति । अमत इति। परेषामसयभेदस्यासत्त्वात् । व्यधिकरणास्य यस्य कस्यचिद्भेदस्याऽग्रहो यद्यभेदग्रहे हेतुः तदा तम्य मार्वत्रिकत्वात् ग्टह्यमाणभेदानामप्यभेदप्रत्यय प्रमङ्गः । श्रथ निखिलानामेव तेषामग्रहस्तथा तर्हि रायोः कयोश्चिदपि भेदग्रहे काप्यभेदप्रत्ययो न म्यादिति ।
For Private and Personal Use Only