________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षाभङ्गवादः ।
३५५
स्थितस्वलक्षणान्तरे प्रवृत्तेर्दरित्वात् दशोपवने सुरमानि महकारफलानौत्यादिवाक्या बियत विषयेच्छानु ता दान । गृह्यमाणमाधादग्रामाणवेधाच्च जायमानत्वादपों हे ग्टह्यमा गयो भेदस्याग्रहो ग्रहश्चाग्टहामाणेभ्य इत्याशंकते। महौतादिति । निराकरोति । यदौति । धर्मोऽन्योन्याभावः ! विपर्यय दति। ज्ञायमानस्यैव प्रतियोगिनोऽन्यो न्याभावोग्टह्यते नाज्ञायमानस्येत्यर्थः । जायमानत्वाच्च भेदाग्रहेऽनध्यवसेयस्व लक्षणानामपि तदानौं जायमानत्त्वात्तझेदाग्रहात्तत्रापि प्रवृत्तिः स्यादित्यपि द्रष्टव्यम् । स्वरूपमधिकरणस्वरूपम् । अविशेष दिति । स्वरूपम्य प्रतियोगिविशेषानियंत्रितत्वादनियम इत्यर्थः । तदात्मतयाप्रतीयमानमधिकरणं न ताटव्यवहारहेतुरत श्राह । अन्यत्र तादात्म्यग्रहादिति । निर्द्धर्मके चालोके न वैधर्म्यस्य मंभावना वैधयंत्वेन च तस्य भानं प्रतियोग्यानंबनं स्वरूपभानं च माधारणमिति भावः । निःस्वरूपमपौति । अनध्यवसे यापेक्षया मस्वरूपमिव, स्वरूपं च भेदोऽतोभिन्नमिवेत्यर्थः । उभयथापि त्रज्ञाने निःस्वरूपताज्ञाने च । गाब्दसामानाधिकरण्यप्रवृत्ती नियते न स्यातां नाजायमानभेदाग्रहः प्रवृत्त्यादिहेतुः इदं रजतमित्यादिविकल्पस्य मत्त्व दवासत्वेपि स्खलक्षणेषु निर्विकल्प कात् प्रवृत्त्याद्यापत्तेः निःखरूपतया जायमानभेदाग्रहेपि न तथा, इदमलौकमितिज्ञानादपि तदापत्तेः । मस्वरूपभानमितिकोर्थ: किं स्वरूपवत्तामात्रभानं अतत्वरूपवत्तामात्रभानं वा। नाद्यः किंचिदिनरापेक्षमिति कुतोनियमः । द्वितीये चातत्वरूपतया भासमाने कथमतेभ्यो भेदग्रहः शब्दादितस्त्वज्ञायमाने विकल्पः कुतोनियमा
For Private and Personal Use Only