________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः ।
४५५
शङ्क० टौ. । ननु नौलपीतादौनामवस्तुत्वानहटितो विरुद्धधर्माध्यामोप्यवस्तुभूत: कथ जानं भिन्द्यादित्याह । स्यादेतदिति । उभयथेति । नौलादीनां पारमार्थिकत्वे ऽपारमार्थिकत्वे चेत्यर्थः । तत्र पारमार्थिकत्वे विरुद्धधर्माध्यासाद कादेव बाधो ज्ञानम्य न लाद्यभेदे माध्ये अपरमार्थमतो ज्ञानस्यापारमार्थिकनौलाद्यभेदे माध्ये तु सुतरां बाध इत्यर्थः । उभयथेति ।
परमार्थसदाकारत्वे निराकारत्वे चेत्यर्थ इति केचित् ॥
भगौ• टौ । निराकारशुद्धत्वं स्वात्मीभूताकारशून्यत्वमित्यर्थः। उभयति । ज्ञानम्य पारमार्थिकत्वेऽपारमार्थिकत्वे च ॥
रघ० टी० । उभय थापौति । प्रकाशमानस्य ज्ञाना(नात्मनो नौलाद्याकारस्य पारमार्थिकत्वे कान्पनिकत्वे चेत्यर्थः ॥
अपि च आस्तां तावविरुद्धधर्माध्यामचिन्ता । योऽयं ग्राह्यग्राहकभागभेदो ग्राह्यनौलादिभेदो वा चकास्ति, स किं सत्योऽसत्यो वा। सत्यत्वे म एव दोषः । असत्यत्वे नायमात्मा विज्ञानस्येत्यनात्मन्यपि महोपलम्भनियमादयोग्यता इत्यनेकान्ताः । भेदो न प्रथत एवेति चेत्, एवं तर्हि अस्तु तावत् मर्वजनौनप्रतीतिविरोधः स्ववाग्विरोधो वा। अमिडा
For Private and Personal Use Only