________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५६
आत्मतत्वविवक सटीक
स्तर्हि हेतवः । न हि भेदाप्रथने महाथं तव्याप्यतां वा पश्यामः। तदस्फुरणेपि पक्षादिप्रविभागोपि कथम्, कं च बोधयितं प्रत्तोऽसि किमर्थं च, अन्वयव्यतिरेकाप्रतीतौ किं च हेतोबलम, कुतश्च विप्रतिपत्तिः कीदृशे चेति । सोऽयं विधारमारभते, भेदं तु माम्वृतमपि नेच्छति, नूनमुन्मत्तोप्यनेन जितः ।
शङ्क० टौ. । एकदण्डिमतमन्तर्भाव्य दोषान्तरमाह । अपि चेति । श्राम्तां तादिति । दोषान्तरमेवाच द्रढाय दति भावः । म एवेति । भाममानम्य भेदम्य मत्लव ग्राह्याभदमाधने बाध एवेत्यर्थः । अनेकान्ना इति। प्रमत्यम्य भेदम्य ग्राह्यत्वे महोपालम्भनियतकादिति हनुमन्य माध्यम ग्राह्याभेदस्यामत्त्वादनकान्तिकत्वमित्यर्थः । स्ववाग्रोिध इति । भेदपदमुच्चारयतो भेदो न प्रथत दति खवाम्बिोध इत्यर्थः ।
सिद्धाः स्वरूपासिद्धाः । तद्व्याप्यतामिति । तम्य (यायोव्यायव्यापकभावम्य भेदगर्भवादित्यर्थः । पक्षादौति । पक्षपाध्यहेतुदृष्टानादीनां भेदे मत्येव अनुमानप्रवृत्तरित्यर्थः । किं चेति । वादिनोरपि भेदाभावादित्यर्थः । किमर्थं चेति : तत्त्वनिर्णय - विजयादौनामुद्देश्यानाममत्त्वादित्यर्थः । अन्त्यतिरेकयोरपि भेदाभावे प्रतीतिरनुपपन्ना, प्रतीतिभेदाभावे विमद्धा प्रतिपत्तिविप्रतिपत्तिरपि न स्यात्तदभावाच न विवादपदप्रवृत्तिरिति मर्वथा सर्वच भेद तज्ज्ञानयोरपेोत्याह । अन्वयेति ॥
For Private and Personal Use Only