________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
પૂ૭
भगौ ० टौ। तथाहि, नौलपौतविषयकज्ञानस्य पक्षत्वे बाधः, एकस्य विरुद्धाकारतादाम्यानुपपत्तेः। अलौकविषयकज्ञानस्य च पक्षत्वे ग्राद्याभेदमाधने बाधः, अनलौकज्ञानस्यालोक विषयतादात्म्यासम्भवादित्यर्थः । स एव बाध एवेत्यर्थः । अनेकान्ता इति । यदि कामाञ्चिद्दद्धीनां पक्षाहहिर्भावः, तदेतदनैकान्तिकाभिधानम्, मर्वामां पचवे तत्र माध्याभावे बाध एवेति भावः । खवाग्विरोध इति । भेदो न प्रथत इत्यत्रैव भेदप्रथनादित्यर्थः । ननु तदविषयप्रतौ त्यविषयत्वं महार्थो व्याप्यत्वं चाभेदेपि न विरुयत इत्यत आह । तदस्मरण इति । बलं पक्षमत्त्वादि । कुतश्चेति । भेदज्ञानं विना विरोधज्ञानाभावेन विप्रतिपत्तेरभावादित्यर्थः : साम्बलमपोति । ज्ञायमानमात्रमपौत्यर्थः । उन्मत्तोपोति । उन्मत्तो ह्यनिष्टमाधने तत्त्वाजामात् प्रवर्तते, अयं तु भेदो विद्वानपि साम्वतमपि तं नेच्छ तात्यनेन म जित इत्यर्थः ॥
रघु० टौ. । स एव बाध एन । एवं ग्राह्ययोर्भ दे मत्यवाङ्गोकारे ग्राहकस्य तदभयाभेदै बाधः । नायमिति भेदस्य ज्ञानात्मकत्वे ज्ञानस्य ज्ञेयभिन्नत्वापत्तेरिति भावः । विनापि भेदं तविषयकप्रतौतिविषयत्वरूपः महोपलम्भः सम्भवतीत्यत आह । नयाप्यतामिति । तन्नेयत्यम् । तद्धि तदविषयकप्रतीत्य विषयबादिरूपं न विना भेदं सम्भवतीति । तद्व्याप्यतां तेषां हेतूनां माध्यव्याप्यताम्, व्याप्ते दगर्भत्वादिति वाऽर्थः ॥
58
For Private and Personal Use Only