________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
g५७
आत्मतत्त्वविवेके सटौके
विकल्यारूढ एव भेदो व्यवहाराङ्गं नानुभवारूढ इति चेत्, सोपि सत्योऽसत्यो वा भासते न वेति विकल्पान्नातिवर्तते।
शाङ्क • टौ । विकल्पः मविकल्पकः । अनुभवो निर्विकल्पकम् । तथा चापारमार्थिक - एव भेद इति भावः । मत्य इति । मत्यो भेदो भामते. च यदि तदा मिटुं न: ममौहितं ज्ञानमपि त्वन्मते भेदात्मकं स्यात् तदनात्मकवे च भेदेपि ग्राह्यग्राहकभावमिद्धिः । यदि च सत्यो भेदो न भासते तदा भेदव्यवहारानुपपत्तिन ह्यभाममानं किञ्चिावहियते । प्रथामत्य एव भेदो भासते तदा तदभेदात् ज्ञानमयमदेव स्यादन्यथा भेदे ग्राह्यग्राहकभावसिद्धिः । अथ न भामते तदा न भेदव्यवहार इत्यर्थः ॥
भगौ० टौ. । ननु निर्विकल्पक विषयत्वेन प्रामाणिक एव भेद एकत्वविरोधी, पयं तु कल्पनाविषयत्वेनामन् व्यवहारमात्राङ्गमित्याह । विकल्पेति । अनुभवो निर्विकल्पकम् । मोपि विकन्यारूढोपौत्यर्थः । सत्य इति । मत्यत्वे कैकस्य विरुद्धतादात्म्यम्, अमत्यत्वे तु कालौक जानयोरभेदः, भेदेनैव विषयत्वे हेतवस्तचैवानेकान्ता दूत्यर्थः ॥
रघु० टौ । अस्तु तर्हि माम्वत एव भेद इत्याशयवानाशकते । विकन्येति । नानुभवेति । अनुभवो निर्विकल्पकम् । तस्य
For Private and Personal Use Only