________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
४५४
मन्मानास्लम्ब नत्वेन काल्पनिकोल्लेखायोगात् । मोपौति । श्रमामने केवलम्य वा भेदस्य भामने विचारानारम्भात् प्रतियोग्यादिमिलितस्य च मतोऽमतो वा भेदस्य नैकमविज्ञानतादाम्यमिति कथं ग्राह्यत्वमिति ॥
असन्नेवास्फरनेवाध्यवसीयत इति चेत्, अध्यवसीयत इति विवरणाहमेतत् । तद्विषयव्यवहारजननमध्यवसायाथे इति चेत्, व्यवहारापि यद्यज्ञानरूपः, कथमसंस्तेन जन्यताम्। ज्ञानरूपश्चेत, कथं नियामकं विना तद्विषयः । स्वकारणसामग्रीसामर्थ्यादिति चेत्, मोऽयं व्यवहृतिरूपज्ञानालौकभेदयोर्नियामकान्तराभावेपि कारणसामर्थ्यमाश्रित्य विषयविषयिभावमिच्छति, न त्वनुभवानुभाव्ययोरिति और विहाय रुचिररोचकग्रस्तस्य सौवीरे।
प्रा. टौ। अस्फरनिति । अज्ञायमान इत्यर्थः। विचारगामिति । विचारामहमेतदित्यर्थः । ज्ञानाविषयेपि भेदव्यवहार करोति विकन्य इत्याह । तद्विषयेति । व्यवहारोपौति । वन्मते जानातिरिकस्यामत्त्वादिति भावः । तद्विषय इति । भेदविषय इत्यर्थः । एवं सति नौलादीनामपि ज्ञानविषयत्वमिद्धिरिति भावः । व्यवहारखरूपं ज्ञानं स्वकारणबलात्तथोत्पन्न यथाऽस्लोकं भेदं विषयौकरोतोत्याह । स्वकारणेति । व्यवहति. रुपजानञ्चालौकभेदश्चेति इन्दः समासः। अनुभवानुभाव्ययोरिति
For Private and Personal Use Only