________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८४०
अात्मतत्त्वविवेक मटोंक
दृश्यादृश्यचिन्माचव्यतिरेकामिडिवत स्वचित्तव्यतिरेकेपि कम्पं प्रति चिन्मात्रव्यतिरेकामिद्धेरितिचेत् । न। वादान्तरत्वात्। यदापि तत् प्रस्तावः तदापि स्वदेहे स्वपरसन्तानसाधारणचिन्मात्राविनिर्भागत्तिदृश्य देहमावस्यैव प्रत्यक्षानुपलम्माभ्यां कम्यं प्रति कारणत्वप्रतीतेः, परचित्तस्यापि कारणत्वं प्रतीयत इति। नापि तृतीयः। विपक्षे बाधकाभावात् । देशकालनियमादीनां स्वकारणायातमन्निधिना कादाचित्केन प्रतिनियतशक्तिना कारणेनाचेतनेनाप्युपपत्तेरिति ।
शङ्क० टी० । बौद्धमुत्थापयति, तार्किकेति । व्यभिचारोपलम्भादिति । पार्थिवत्वलोहल्लेख्यत्वादाविति शेषः । तलक्षणम्येति । अयभिचारित्वलक्षणस्याविनाभावस्य नियतमशक्यत्वात् तदतिरिकमविनाभावलक्षणं वक्रव्यमित्यर्थः । उपाधिविरहो वेति । अनौपाधिकः सम्बन्धो वा, कार्यकारणभावो वा, विपक्ष बाधकवत्त्वं वेत्यर्थः । सा हौति । तदुत्पत्तिरित्यर्थः । कार्यकारणभावो हि नदुत्पत्तिः, स चान्ययव्यतिरेकगम्यः । तौ चान्वयव्यतिरेको शरीरिणि चेतने सति कार्य तमन्तरेण नेति वा प्रवर्तते चतने सति कार्य न तु तमन्तरेणेति वा प्रवर्तत इति विकल्पार्थः । उपाधिविधुरेत्यत्रोपाधिः शरीरम् । विटपादाविति । परोरिचेतनमन्तरेणाप्यकुरादिदर्शनादित्यर्थः । प्रकृतेति। त्वदभिमताभरौरिकसिद्धेरित्यर्थः । दादौति । कुम्लालादिव्यतिरेकप्रयुको घटादिव्यतिरेक इति यथा
For Private and Personal Use Only